Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 aparaṁ yīśuḥ saptāhaprathamadine pratyūṣe śmaśānādutthāya yasyāḥ saptabhūtāstyājitāstasyai magdalīnīmariyame prathamaṁ darśanaṁ dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरं यीशुः सप्ताहप्रथमदिने प्रत्यूषे श्मशानादुत्थाय यस्याः सप्तभूतास्त्याजितास्तस्यै मग्दलीनीमरियमे प्रथमं दर्शनं ददौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰং যীশুঃ সপ্তাহপ্ৰথমদিনে প্ৰত্যূষে শ্মশানাদুত্থায যস্যাঃ সপ্তভূতাস্ত্যাজিতাস্তস্যৈ মগ্দলীনীমৰিযমে প্ৰথমং দৰ্শনং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরং যীশুঃ সপ্তাহপ্রথমদিনে প্রত্যূষে শ্মশানাদুত্থায যস্যাঃ সপ্তভূতাস্ত্যাজিতাস্তস্যৈ মগ্দলীনীমরিযমে প্রথমং দর্শনং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရံ ယီၑုး သပ္တာဟပြထမဒိနေ ပြတျူၐေ ၑ္မၑာနာဒုတ္ထာယ ယသျား သပ္တဘူတာသ္တျာဇိတာသ္တသျဲ မဂ္ဒလီနီမရိယမေ ပြထမံ ဒရ္ၑနံ ဒဒေါ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparaM yIzuH saptAhaprathamadinE pratyUSE zmazAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyamE prathamaM darzanaM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:9
12 अन्तरसन्दर्भाः  

magdalīnī mariyam yākūbyośyo rmātā yā mariyam sibadiyaputrayo rmātā ca yoṣita etā dūre tiṣṭhantyo dadṛśuḥ|


tadānīṁ magdalīnī marisam kaniṣṭhayākūbo yoseśca mātānyamariyam śālomī ca yāḥ striyo


kintu yatra sosthāpyata tata magdalīnī mariyam yosimātṛmariyam ca dadṛśatṛḥ|


tāḥ kampitā vistitāśca tūrṇaṁ śmaśānād bahirgatvā palāyanta bhayāt kamapi kimapi nāvadaṁśca|


magdalīnīmariyam, yohanā, yākūbo mātā mariyam tadanyāḥ saṅginyo yoṣitaśca preritebhya etāḥ sarvvā vārttāḥ kathayāmāsuḥ


tadā yasyāḥ sapta bhūtā niragacchan sā magdalīnīti vikhyātā mariyam herodrājasya gṛhādhipateḥ hoṣe rbhāryyā yohanā śūśānā


yīśoḥ śayanasthānasya śiraḥsthāne padatale ca dvayo rdiśo dvau svargīyadūtāvupaviṣṭau samapaśyat|


saptāhasya prathamadine pūpān bhaṁktu śiṣyeṣu militeṣu paulaḥ paradine tasmāt prasthātum udyataḥ san tadahni prāyeṇa kṣapāyā yāmadvayaṁ yāvat śiṣyebhyo dharmmakathām akathayat|


mamāgamanakāle yad arthasaṁgraho na bhavet tannimittaṁ yuṣmākamekaikena svasampadānusārāt sañcayaṁ kṛtvā saptāhasya prathamadivase svasamīpe kiñcit nikṣipyatāṁ|


tatra prabho rdine ātmanāviṣṭo 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्