Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 tāḥ kampitā vistitāśca tūrṇaṁ śmaśānād bahirgatvā palāyanta bhayāt kamapi kimapi nāvadaṁśca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ताः कम्पिता विस्तिताश्च तूर्णं श्मशानाद् बहिर्गत्वा पलायन्त भयात् कमपि किमपि नावदंश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তাঃ কম্পিতা ৱিস্তিতাশ্চ তূৰ্ণং শ্মশানাদ্ বহিৰ্গৎৱা পলাযন্ত ভযাৎ কমপি কিমপি নাৱদংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তাঃ কম্পিতা ৱিস্তিতাশ্চ তূর্ণং শ্মশানাদ্ বহির্গৎৱা পলাযন্ত ভযাৎ কমপি কিমপি নাৱদংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တား ကမ္ပိတာ ဝိသ္တိတာၑ္စ တူရ္ဏံ ၑ္မၑာနာဒ် ဗဟိရ္ဂတွာ ပလာယန္တ ဘယာတ် ကမပိ ကိမပိ နာဝဒံၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tAH kampitA vistitAzca tUrNaM zmazAnAd bahirgatvA palAyanta bhayAt kamapi kimapi nAvadaMzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:8
10 अन्तरसन्दर्भाः  

tatastā bhayāt mahānandāñca śmaśānāt tūrṇaṁ bahirbhūya tacchiṣyān vārttāṁ vaktuṁ dhāvitavatyaḥ| kintu śiṣyān vārttāṁ vaktuṁ yānti, tadā yīśu rdarśanaṁ dattvā tā jagāda,


yīśunaiteṣu vākyeṣu samāpiteṣu mānavāstadīyopadeśam āścaryyaṁ menire|


kintu tena yathoktaṁ tathā yuṣmākamagre gālīlaṁ yāsyate tatra sa yuṣmān sākṣāt kariṣyate yūyaṁ gatvā tasya śiṣyebhyaḥ pitarāya ca vārttāmimāṁ kathayata|


aparaṁ yīśuḥ saptāhaprathamadine pratyūṣe śmaśānādutthāya yasyāḥ saptabhūtāstyājitāstasyai magdalīnīmariyame prathamaṁ darśanaṁ dadau|


yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gṛhlīta, mārgamadhye kamapi mā namata ca|


kintu bhūtaṁ paśyāma ityanumāya te samudvivijire treṣuśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्