Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 aparaṁ taiḥ sarpeṣu dhṛteṣu prāṇanāśakavastuni pīte ca teṣāṁ kāpi kṣati rna bhaviṣyati; rogiṇāṁ gātreṣu karārpite te'rogā bhaviṣyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरं तैः सर्पेषु धृतेषु प्राणनाशकवस्तुनि पीते च तेषां कापि क्षति र्न भविष्यति; रोगिणां गात्रेषु करार्पिते तेऽरोगा भविष्यन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰং তৈঃ সৰ্পেষু ধৃতেষু প্ৰাণনাশকৱস্তুনি পীতে চ তেষাং কাপি ক্ষতি ৰ্ন ভৱিষ্যতি; ৰোগিণাং গাত্ৰেষু কৰাৰ্পিতে তেঽৰোগা ভৱিষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরং তৈঃ সর্পেষু ধৃতেষু প্রাণনাশকৱস্তুনি পীতে চ তেষাং কাপি ক্ষতি র্ন ভৱিষ্যতি; রোগিণাং গাত্রেষু করার্পিতে তেঽরোগা ভৱিষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရံ တဲး သရ္ပေၐု ဓၖတေၐု ပြာဏနာၑကဝသ္တုနိ ပီတေ စ တေၐာံ ကာပိ က္ၐတိ ရ္န ဘဝိၐျတိ; ရောဂိဏာံ ဂါတြေၐု ကရာရ္ပိတေ တေ'ရောဂါ ဘဝိၐျန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparaM taiH sarpESu dhRtESu prANanAzakavastuni pItE ca tESAM kApi kSati rna bhaviSyati; rOgiNAM gAtrESu karArpitE tE'rOgA bhaviSyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:18
21 अन्तरसन्दर्भाः  

mama kanyā mṛtaprāyābhūd ato bhavānetya tadārogyāya tasyā gātre hastam arpayatu tenaiva sā jīviṣyati|


paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|


yat paridheye gātramārjanavastre vā tasya dehāt pīḍitalokānām samīpam ānīte te nirāmayā jātā apavitrā bhūtāśca tebhyo bahirgatavantaḥ|


tad dṛṣṭvā pitarastebhyo'kathayat, he isrāyelīyalokā yūyaṁ kuto 'nenāścaryyaṁ manyadhve? āvāṁ nijaśaktyā yadvā nijapuṇyena khañjamanuṣyamenaṁ gamitavantāviti cintayitvā āvāṁ prati kuto'nanyadṛṣṭiṁ kurutha?


imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yo viśvāsaḥ sa taṁ yuṣmākaṁ sarvveṣāṁ sākṣāt sampūrṇarūpeṇa svastham akārṣīt|


tarhi sarvva isrāyeेlīyalokā yūyaṁ jānīta nāsaratīyo yo yīśukhrīṣṭaḥ kruśe yuṣmābhiravidhyata yaśceśvareṇa śmaśānād utthāpitaḥ, tasya nāmnā janoyaṁ svasthaḥ san yuṣmākaṁ sammukhe prottiṣṭhati|


yasya mānuṣasyaitat svāsthyakaraṇam āścaryyaṁ karmmākriyata tasya vayaścatvāriṁśadvatsarā vyatītāḥ|


tathā svāsthyakaraṇakarmmaṇā tava bāhubalaprakāśapūrvvakaṁ tava sevakān nirbhayena tava vākyaṁ pracārayituṁ tava pavitraputrasya yīśo rnāmnā āścaryyāṇyasambhavāni ca karmmāṇi karttuñcājñāpaya|


he aineya yīśukhrīṣṭastvāṁ svastham akārṣīt, tvamutthāya svaśayyāṁ nikṣipa, ityuktamātre sa udatiṣṭhat|


adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adho marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭo yuṣmāsu prasādaṁ kriyāt| iti|


anyasmai tenaivātmanā viśvāsaḥ, anyasmai tenaivātmanā svāsthyadānaśaktiḥ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्