Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 kintu yīśuḥ punarjīvan tasyai darśanaṁ dattavāniti śrutvā te na pratyayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 किन्तु यीशुः पुनर्जीवन् तस्यै दर्शनं दत्तवानिति श्रुत्वा ते न प्रत्ययन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কিন্তু যীশুঃ পুনৰ্জীৱন্ তস্যৈ দৰ্শনং দত্তৱানিতি শ্ৰুৎৱা তে ন প্ৰত্যযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কিন্তু যীশুঃ পুনর্জীৱন্ তস্যৈ দর্শনং দত্তৱানিতি শ্রুৎৱা তে ন প্রত্যযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကိန္တု ယီၑုး ပုနရ္ဇီဝန် တသျဲ ဒရ္ၑနံ ဒတ္တဝါနိတိ ၑြုတွာ တေ န ပြတျယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kintu yIzuH punarjIvan tasyai darzanaM dattavAniti zrutvA tE na pratyayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:11
9 अन्तरसन्दर्भाः  

tatra taṁ saṁvīkṣya praṇemuḥ, kintu kecit sandigdhavantaḥ|


tadā sa tamavādīt, re aviśvāsinaḥ santānā yuṣmābhiḥ saha kati kālānahaṁ sthāsyāmi? aparān kati kālān vā va ācārān sahiṣye? taṁ madāsannamānayata|


kintu tāsāṁ kathām anarthakākhyānamātraṁ buddhvā kopi na pratyait|


te'sambhavaṁ jñātvā sānandā na pratyayan| tataḥ sa tān papraccha, atra yuṣmākaṁ samīpe khādyaṁ kiñcidasti?


ato vayaṁ prabhūm apaśyāmeti vākye'nyaśiṣyairukte sovadat, tasya hastayo rlauhakīlakānāṁ cihnaṁ na vilokya taccihnam aṅgulyā na spṛṣṭvā tasya kukṣau hastaṁ nāropya cāhaṁ na viśvasiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्