Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 15:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 tasyottamāṅge vetrāghātaṁ cakrustadgātre niṣṭhīvañca nicikṣipuḥ, tathā tasya sammukhe jānupātaṁ praṇomuḥ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तस्योत्तमाङ्गे वेत्राघातं चक्रुस्तद्गात्रे निष्ठीवञ्च निचिक्षिपुः, तथा तस्य सम्मुखे जानुपातं प्रणोमुः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তস্যোত্তমাঙ্গে ৱেত্ৰাঘাতং চক্ৰুস্তদ্গাত্ৰে নিষ্ঠীৱঞ্চ নিচিক্ষিপুঃ, তথা তস্য সম্মুখে জানুপাতং প্ৰণোমুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তস্যোত্তমাঙ্গে ৱেত্রাঘাতং চক্রুস্তদ্গাত্রে নিষ্ঠীৱঞ্চ নিচিক্ষিপুঃ, তথা তস্য সম্মুখে জানুপাতং প্রণোমুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တသျောတ္တမာင်္ဂေ ဝေတြာဃာတံ စကြုသ္တဒ္ဂါတြေ နိၐ္ဌီဝဉ္စ နိစိက္ၐိပုး, တထာ တသျ သမ္မုခေ ဇာနုပါတံ ပြဏောမုး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tasyOttamAggE vEtrAghAtaM cakrustadgAtrE niSThIvanjca nicikSipuH, tathA tasya sammukhE jAnupAtaM praNOmuH

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 15:19
32 अन्तरसन्दर्भाः  

tatastasya gātre niṣṭhīvaṁ datvā tena vetreṇa śira ājaghnuḥ|


te tamupahasya kaśayā prahṛtya tadvapuṣi niṣṭhīvaṁ nikṣipya taṁ haniṣyanti, tataḥ sa tṛtīyadine protthāsyati|


tataḥ kaścit kaścit tadvapuṣi niṣṭhīvaṁ nicikṣepa tathā tanmukhamācchādya capeṭena hatvā gaditavān gaṇayitvā vada, anucarāśca capeṭaistamājaghnuḥ


he yihūdīyānāṁ rājan namaskāra ityuktvā taṁ namaskarttāmārebhire|


itthamupahasya dhūmravarṇavastram uttāryya tasya vastraṁ taṁ paryyadhāpayan kruśe veddhuṁ bahirninyuśca|


tadā sa pratyuvāca , eliyaḥ prathamametya sarvvakāryyāṇi sādhayiṣyati; naraputre ca lipi ryathāste tathaiva sopi bahuduḥkhaṁ prāpyāvajñāsyate|


tadā yai ryīśurdhṛtaste tamupahasya praharttumārebhire|


herod tasya senāgaṇaśca tamavajñāya upahāsatvena rājavastraṁ paridhāpya punaḥ pīlātaṁ prati taṁ prāhiṇot|


tadanyaḥ senāgaṇā etya tasmai amlarasaṁ datvā parihasya provāca,


tatastaṁ pratīśvarasyottaraṁ kiṁ jātaṁ? bālnāmno devasya sākṣāt yai rjānūni na pātitāni tādṛśāḥ sapta sahasrāṇi lokā avaśeṣitā mayā|


tatastasmai yīśunāmne svargamartyapātālasthitaiḥ sarvvai rjānupātaḥ karttavyaḥ,


ato hetorasmābhirapi tasyāpamānaṁ sahamānaiḥ śibirād bahistasya samīpaṁ gantavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्