Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 daridrāḥ sarvvadā yuṣmābhiḥ saha tiṣṭhanti, tasmād yūyaṁ yadecchatha tadaiva tānupakarttāṁ śaknutha, kintvahaṁ yubhābhiḥ saha nirantaraṁ na tiṣṭhāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 दरिद्राः सर्व्वदा युष्माभिः सह तिष्ठन्ति, तस्माद् यूयं यदेच्छथ तदैव तानुपकर्त्तां शक्नुथ, किन्त्वहं युभाभिः सह निरन्तरं न तिष्ठामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 দৰিদ্ৰাঃ সৰ্ৱ্ৱদা যুষ্মাভিঃ সহ তিষ্ঠন্তি, তস্মাদ্ যূযং যদেচ্ছথ তদৈৱ তানুপকৰ্ত্তাং শক্নুথ, কিন্ত্ৱহং যুভাভিঃ সহ নিৰন্তৰং ন তিষ্ঠামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 দরিদ্রাঃ সর্ৱ্ৱদা যুষ্মাভিঃ সহ তিষ্ঠন্তি, তস্মাদ্ যূযং যদেচ্ছথ তদৈৱ তানুপকর্ত্তাং শক্নুথ, কিন্ত্ৱহং যুভাভিঃ সহ নিরন্তরং ন তিষ্ঠামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဒရိဒြား သရွွဒါ ယုၐ္မာဘိး သဟ တိၐ္ဌန္တိ, တသ္မာဒ် ယူယံ ယဒေစ္ဆထ တဒဲဝ တာနုပကရ္တ္တာံ ၑက္နုထ, ကိန္တွဟံ ယုဘာဘိး သဟ နိရန္တရံ န တိၐ္ဌာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 daridrAH sarvvadA yuSmAbhiH saha tiSThanti, tasmAd yUyaM yadEcchatha tadaiva tAnupakarttAM zaknutha, kintvahaM yubhAbhiH saha nirantaraM na tiSThAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:7
14 अन्तरसन्दर्भाः  

yuṣmākamaṁ samīpe daridrāḥ satatamevāsate, kintu yuṣmākamantikehaṁ nāse satataṁ|


kintu yīśuruvāca, kuta etasyai kṛcchraṁ dadāsi? mahyamiyaṁ karmmottamaṁ kṛtavatī|


he vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āse, tataḥ paraṁ māṁ mṛgayiṣyadhve kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyebhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|


pituḥ samīpājjajad āgatosmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|


sāmprataṁ svasya prerayituḥ samīpaṁ gacchāmi tathāpi tvaṁ kka gacchasi kathāmetāṁ yuṣmākaṁ kopi māṁ na pṛcchati|


sāmpratam asmin jagati mamāvasthiteḥ śeṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu te jagati sthāsyanti; he pavitra pitarāvayo ryathaikatvamāste tathā teṣāmapyekatvaṁ bhavati tadarthaṁ yāllokān mahyam adadāstān svanāmnā rakṣa|


kintu jagataḥ sṛṣṭimārabhya īśvaro nijapavitrabhaviṣyadvādigaṇona yathā kathitavān tadanusāreṇa sarvveṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tena svarge vāsaḥ karttavyaḥ|


he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्