Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:65 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

65 tataḥ kaścit kaścit tadvapuṣi niṣṭhīvaṁ nicikṣepa tathā tanmukhamācchādya capeṭena hatvā gaditavān gaṇayitvā vada, anucarāśca capeṭaistamājaghnuḥ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

65 ततः कश्चित् कश्चित् तद्वपुषि निष्ठीवं निचिक्षेप तथा तन्मुखमाच्छाद्य चपेटेन हत्वा गदितवान् गणयित्वा वद, अनुचराश्च चपेटैस्तमाजघ्नुः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

65 ততঃ কশ্চিৎ কশ্চিৎ তদ্ৱপুষি নিষ্ঠীৱং নিচিক্ষেপ তথা তন্মুখমাচ্ছাদ্য চপেটেন হৎৱা গদিতৱান্ গণযিৎৱা ৱদ, অনুচৰাশ্চ চপেটৈস্তমাজঘ্নুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

65 ততঃ কশ্চিৎ কশ্চিৎ তদ্ৱপুষি নিষ্ঠীৱং নিচিক্ষেপ তথা তন্মুখমাচ্ছাদ্য চপেটেন হৎৱা গদিতৱান্ গণযিৎৱা ৱদ, অনুচরাশ্চ চপেটৈস্তমাজঘ্নুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

65 တတး ကၑ္စိတ် ကၑ္စိတ် တဒွပုၐိ နိၐ္ဌီဝံ နိစိက္ၐေပ တထာ တန္မုခမာစ္ဆာဒျ စပေဋေန ဟတွာ ဂဒိတဝါန် ဂဏယိတွာ ဝဒ, အနုစရာၑ္စ စပေဋဲသ္တမာဇဃ္နုး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

65 tataH kazcit kazcit tadvapuSi niSThIvaM nicikSEpa tathA tanmukhamAcchAdya capETEna hatvA gaditavAn gaNayitvA vada, anucarAzca capETaistamAjaghnuH

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:65
17 अन्तरसन्दर्भाः  

tatastasya gātre niṣṭhīvaṁ datvā tena vetreṇa śira ājaghnuḥ|


te tamupahasya kaśayā prahṛtya tadvapuṣi niṣṭhīvaṁ nikṣipya taṁ haniṣyanti, tataḥ sa tṛtīyadine protthāsyati|


tasyottamāṅge vetrāghātaṁ cakrustadgātre niṣṭhīvañca nicikṣipuḥ, tathā tasya sammukhe jānupātaṁ praṇomuḥ


tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?


he yihūdīyānāṁ rājan namaskāra ityuktvā taṁ capeṭenāhantum ārabhata|


anena hanānīyanāmā mahāyājakastaṁ kapole capeṭenāhantuṁ samīpasthalokān ādiṣṭavān|


yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्