Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:58 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

58 idaṁ karakṛtamandiraṁ vināśya dinatrayamadhye punaraparam akarakṛtaṁ mandiraṁ nirmmāsyāmi, iti vākyam asya mukhāt śrutamasmābhiriti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

58 इदं करकृतमन्दिरं विनाश्य दिनत्रयमध्ये पुनरपरम् अकरकृतं मन्दिरं निर्म्मास्यामि, इति वाक्यम् अस्य मुखात् श्रुतमस्माभिरिति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

58 ইদং কৰকৃতমন্দিৰং ৱিনাশ্য দিনত্ৰযমধ্যে পুনৰপৰম্ অকৰকৃতং মন্দিৰং নিৰ্ম্মাস্যামি, ইতি ৱাক্যম্ অস্য মুখাৎ শ্ৰুতমস্মাভিৰিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

58 ইদং করকৃতমন্দিরং ৱিনাশ্য দিনত্রযমধ্যে পুনরপরম্ অকরকৃতং মন্দিরং নির্ম্মাস্যামি, ইতি ৱাক্যম্ অস্য মুখাৎ শ্রুতমস্মাভিরিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

58 ဣဒံ ကရကၖတမန္ဒိရံ ဝိနာၑျ ဒိနတြယမဓျေ ပုနရပရမ် အကရကၖတံ မန္ဒိရံ နိရ္မ္မာသျာမိ, ဣတိ ဝါကျမ် အသျ မုခါတ် ၑြုတမသ္မာဘိရိတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

58 idaM karakRtamandiraM vinAzya dinatrayamadhyE punaraparam akarakRtaM mandiraM nirmmAsyAmi, iti vAkyam asya mukhAt zrutamasmAbhiriti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:58
11 अन्तरसन्दर्भाः  

śeṣe dvau mṛṣāsākṣiṇāvāgatya jagadatuḥ, pumānayamakathayat, ahamīśvaramandiraṁ bhaṁktvā dinatrayamadhye tannirmmātuṁ śaknomi|


sarvvaśeṣe kiyanta utthāya tasya prātikūlyena mṛṣāsākṣyaṁ dattvā kathayāmāsuḥ,


kintu tatrāpi teṣāṁ sākṣyakathā na saṅgātāḥ|


anantaraṁ mārge ye ye lokā gamanāgamane cakruste sarvva eva śirāṁsyāndolya nindanto jagaduḥ, re mandiranāśaka re dinatrayamadhye tannirmmāyaka,


tato yīśustānavocad yuṣmābhire tasmin mandire nāśite dinatrayamadhye'haṁ tad utthāpayiṣyāmi|


tathāpi yaḥ sarvvoparisthaḥ sa kasmiṁścid hastakṛte mandire nivasatīti nahi, bhaviṣyadvādī kathāmetāṁ kathayati, yathā,


aparam asmākam etasmin pārthive dūṣyarūpe veśmani jīrṇe satīśvareṇa nirmmitam akarakṛtam asmākam anantakālasthāyi veśmaikaṁ svarge vidyata iti vayaṁ jānīmaḥ|


aparaṁ bhāvimaṅgalānāṁ mahāyājakaḥ khrīṣṭa upasthāyāhastanirmmitenārthata etatsṛṣṭe rbahirbhūtena śreṣṭhena siddhena ca dūṣyeṇa gatvā


yataḥ khrīṣṭaḥ satyapavitrasthānasya dṛṣṭāntarūpaṁ hastakṛtaṁ pavitrasthānaṁ na praviṣṭavān kintvasmannimittam idānīm īśvarasya sākṣād upasthātuṁ svargameva praviṣṭaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्