Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:54 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

54 pitaro dūre tatpaścād itvā mahāyājakasyāṭṭālikāṁ praviśya kiṅkaraiḥ sahopaviśya vahnitāpaṁ jagrāha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

54 पितरो दूरे तत्पश्चाद् इत्वा महायाजकस्याट्टालिकां प्रविश्य किङ्करैः सहोपविश्य वह्नितापं जग्राह।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 পিতৰো দূৰে তৎপশ্চাদ্ ইৎৱা মহাযাজকস্যাট্টালিকাং প্ৰৱিশ্য কিঙ্কৰৈঃ সহোপৱিশ্য ৱহ্নিতাপং জগ্ৰাহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 পিতরো দূরে তৎপশ্চাদ্ ইৎৱা মহাযাজকস্যাট্টালিকাং প্রৱিশ্য কিঙ্করৈঃ সহোপৱিশ্য ৱহ্নিতাপং জগ্রাহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 ပိတရော ဒူရေ တတ္ပၑ္စာဒ် ဣတွာ မဟာယာဇကသျာဋ္ဋာလိကာံ ပြဝိၑျ ကိင်္ကရဲး သဟောပဝိၑျ ဝဟ္နိတာပံ ဇဂြာဟ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 pitarO dUrE tatpazcAd itvA mahAyAjakasyATTAlikAM pravizya kigkaraiH sahOpavizya vahnitApaM jagrAha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:54
15 अन्तरसन्दर्भाः  

tataḥ paraṁ pradhānayājakādhyāpakaprāñcaḥ kiyaphānāmno mahāyājakasyāṭṭālikāyāṁ militvā


kintu śeṣe kiṁ bhaviṣyatīti vettuṁ pitaro dūre tatpaścād vrajitvā mahāyājakasyāṭṭālikāṁ praviśya dāsaiḥ sahita upāviśat|


parīkṣāyāṁ yathā na patatha tadarthaṁ sacetanāḥ santaḥ prārthayadhvaṁ; mana udyuktamiti satyaṁ kintu vapuraśaktikaṁ|


tataḥ paraṁ pitare'ṭṭālikādhaḥkoṣṭhe tiṣṭhati mahāyājakasyaikā dāsī sametya


paścāt sotyantaṁ yātanayā vyākulo bhūtvā punardṛḍhaṁ prārthayāñcakre, tasmād bṛhacchoṇitabindava iva tasya svedabindavaḥ pṛthivyāṁ patitumārebhire|


atha te taṁ dhṛtvā mahāyājakasya niveśanaṁ ninyuḥ| tataḥ pitaro dūre dūre paścāditvā


tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|


śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्