Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 anantaraṁ sa kaṁsaṁ gṛhītveśvarasya guṇān kīrttayitvā tebhyo dadau, tataste sarvve papuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अनन्तरं स कंसं गृहीत्वेश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो ददौ, ततस्ते सर्व्वे पपुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অনন্তৰং স কংসং গৃহীৎৱেশ্ৱৰস্য গুণান্ কীৰ্ত্তযিৎৱা তেভ্যো দদৌ, ততস্তে সৰ্ৱ্ৱে পপুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অনন্তরং স কংসং গৃহীৎৱেশ্ৱরস্য গুণান্ কীর্ত্তযিৎৱা তেভ্যো দদৌ, ততস্তে সর্ৱ্ৱে পপুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အနန္တရံ သ ကံသံ ဂၖဟီတွေၑွရသျ ဂုဏာန် ကီရ္တ္တယိတွာ တေဘျော ဒဒေါ်, တတသ္တေ သရွွေ ပပုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 anantaraM sa kaMsaM gRhItvEzvarasya guNAn kIrttayitvA tEbhyO dadau, tatastE sarvvE papuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:23
6 अन्तरसन्दर्भाः  

paścāt sa kaṁsaṁ gṛhlan īśvarīyaguṇānanūdya tebhyaḥ pradāya kathitavān, sarvvai ryuṣmābhiranena pātavyaṁ,


aparañca teṣāṁ bhojanasamaye yīśuḥ pūpaṁ gṛhītveśvaraguṇān anukīrtya bhaṅktvā tebhyo dattvā babhāṣe, etad gṛhītvā bhuñjīdhvam etanmama vigraharūpaṁ|


aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śoṇitametat|


tadā sa pānapātramādāya īśvarasya guṇān kīrttayitvā tebhyo datvāvadat, idaṁ gṛhlīta yūyaṁ vibhajya pivata|


yo janaḥ kiñcana dinaṁ viśeṣaṁ manyate sa prabhubhaktyā tan manyate, yaśca janaḥ kimapi dinaṁ viśeṣaṁ na manyate so'pi prabhubhaktyā tanna manyate; aparañca yaḥ sarvvāṇi bhakṣyadravyāṇi bhuṅkte sa prabhubhaktayā tāni bhuṅkte yataḥ sa īśvaraṁ dhanyaṁ vakti, yaśca na bhuṅkte so'pi prabhubhaktyaiva na bhuñjāna īśvaraṁ dhanyaṁ brūte|


yad dhanyavādapātram asmābhi rdhanyaṁ gadyate tat kiṁ khrīṣṭasya śoṇitasya sahabhāgitvaṁ nahi? yaśca pūpo'smābhi rbhajyate sa kiṁ khrīṣṭasya vapuṣaḥ sahabhāgitvaṁ nahi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्