Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 tadānīṁ sa teṣāṁ dvayaṁ prerayan babhāṣe yuvayoḥ puramadhyaṁ gatayoḥ sato ryo janaḥ sajalakumbhaṁ vahan yuvāṁ sākṣāt kariṣyati tasyaiva paścād yātaṁ;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तदानीं स तेषां द्वयं प्रेरयन् बभाषे युवयोः पुरमध्यं गतयोः सतो र्यो जनः सजलकुम्भं वहन् युवां साक्षात् करिष्यति तस्यैव पश्चाद् यातं;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদানীং স তেষাং দ্ৱযং প্ৰেৰযন্ বভাষে যুৱযোঃ পুৰমধ্যং গতযোঃ সতো ৰ্যো জনঃ সজলকুম্ভং ৱহন্ যুৱাং সাক্ষাৎ কৰিষ্যতি তস্যৈৱ পশ্চাদ্ যাতং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদানীং স তেষাং দ্ৱযং প্রেরযন্ বভাষে যুৱযোঃ পুরমধ্যং গতযোঃ সতো র্যো জনঃ সজলকুম্ভং ৱহন্ যুৱাং সাক্ষাৎ করিষ্যতি তস্যৈৱ পশ্চাদ্ যাতং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါနီံ သ တေၐာံ ဒွယံ ပြေရယန် ဗဘာၐေ ယုဝယေား ပုရမဓျံ ဂတယေား သတော ရျော ဇနး သဇလကုမ္ဘံ ဝဟန် ယုဝါံ သာက္ၐာတ် ကရိၐျတိ တသျဲဝ ပၑ္စာဒ် ယာတံ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadAnIM sa tESAM dvayaM prErayan babhASE yuvayOH puramadhyaM gatayOH satO ryO janaH sajalakumbhaM vahan yuvAM sAkSAt kariSyati tasyaiva pazcAd yAtaM;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:13
11 अन्तरसन्दर्भाः  

yato mayi paranidhne'pi mama nideśavaśyāḥ kati kati senāḥ santi, tata ekasmin yāhītyukte sa yāti, tadanyasmin ehītyukte sa āyāti, tathā mama nijadāse karmmaitat kurvvityukte sa tat karoti|


anantaraṁ kiṇvaśūnyapūpotsavasya prathame'hani nistārotmavārthaṁ meṣamāraṇāsamaye śiṣyāstaṁ papracchaḥ kutra gatvā vayaṁ nistārotsavasya bhojyamāsādayiṣyāmaḥ? kimicchati bhavān?


sa yat sadanaṁ pravekṣyati tadbhavanapatiṁ vadataṁ, gururāha yatra saśiṣyohaṁ nistārotsavīyaṁ bhojanaṁ kariṣyāmi, sā bhojanaśālā kutrāsti?


ahaṁ yadyad ādiśāmi tattadeva yadi yūyam ācarata tarhi yūyameva mama mitrāṇi|


tatastasya mātā dāsānavocad ayaṁ yad vadati tadeva kuruta|


aparaṁ yasya samīpe svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgocaraḥ ko'pi prāṇī nāsti tasya dṛṣṭau sarvvamevānāvṛtaṁ prakāśitañcāste|


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvveṣām anantaparitrāṇasya kāraṇasvarūpo 'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्