Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 deśasya vipakṣatayā deśo rājyasya vipakṣatayā ca rājyamutthāsyati, tathā sthāne sthāne bhūmikampo durbhikṣaṁ mahākleśāśca samupasthāsyanti, sarvva ete duḥkhasyārambhāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 देशस्य विपक्षतया देशो राज्यस्य विपक्षतया च राज्यमुत्थास्यति, तथा स्थाने स्थाने भूमिकम्पो दुर्भिक्षं महाक्लेशाश्च समुपस्थास्यन्ति, सर्व्व एते दुःखस्यारम्भाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 দেশস্য ৱিপক্ষতযা দেশো ৰাজ্যস্য ৱিপক্ষতযা চ ৰাজ্যমুত্থাস্যতি, তথা স্থানে স্থানে ভূমিকম্পো দুৰ্ভিক্ষং মহাক্লেশাশ্চ সমুপস্থাস্যন্তি, সৰ্ৱ্ৱ এতে দুঃখস্যাৰম্ভাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 দেশস্য ৱিপক্ষতযা দেশো রাজ্যস্য ৱিপক্ষতযা চ রাজ্যমুত্থাস্যতি, তথা স্থানে স্থানে ভূমিকম্পো দুর্ভিক্ষং মহাক্লেশাশ্চ সমুপস্থাস্যন্তি, সর্ৱ্ৱ এতে দুঃখস্যারম্ভাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဒေၑသျ ဝိပက္ၐတယာ ဒေၑော ရာဇျသျ ဝိပက္ၐတယာ စ ရာဇျမုတ္ထာသျတိ, တထာ သ္ထာနေ သ္ထာနေ ဘူမိကမ္ပော ဒုရ္ဘိက္ၐံ မဟာက္လေၑာၑ္စ သမုပသ္ထာသျန္တိ, သရွွ ဧတေ ဒုးခသျာရမ္ဘား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 dEzasya vipakSatayA dEzO rAjyasya vipakSatayA ca rAjyamutthAsyati, tathA sthAnE sthAnE bhUmikampO durbhikSaM mahAklEzAzca samupasthAsyanti, sarvva EtE duHkhasyArambhAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:8
21 अन्तरसन्दर्भाः  

kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā etā avaśyammāvinyaḥ; kintvāpātato na yugānto bhaviṣyati|


kintu yūyam ātmārthe sāvadhānāstiṣṭhata, yato lokā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagṛhe prahariṣyanti; yūyaṁ madarthe deśādhipān bhūpāṁśca prati sākṣyadānāya teṣāṁ sammukhe upasthāpayiṣyadhve|


āgābanāmā teṣāmeka utthāya ātmanaḥ śikṣayā sarvvadeśe durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikāre sati tat pratyakṣam abhavat|


śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavedanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhāro na lapsyate|


tato 'ruṇavarṇo 'para eko 'śvo nirgatavān tadārohiṇi pṛthivītaḥ śāntyapaharaṇasya lokānāṁ madhye parasparaṁ pratighātotpādanasya ca sāmarthyaṁ samarpitam, eko bṛhatkhaṅgo 'pi tasmā adāyi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्