Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 etā ghaṭanāḥ kadā bhaviṣyanti? tathaitatsarvvāsāṁ siddhyupakramasya vā kiṁ cihnaṁ? tadasmabhyaṁ kathayatu bhavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 एता घटनाः कदा भविष्यन्ति? तथैतत्सर्व्वासां सिद्ध्युपक्रमस्य वा किं चिह्नं? तदस्मभ्यं कथयतु भवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 এতা ঘটনাঃ কদা ভৱিষ্যন্তি? তথৈতৎসৰ্ৱ্ৱাসাং সিদ্ধ্যুপক্ৰমস্য ৱা কিং চিহ্নং? তদস্মভ্যং কথযতু ভৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 এতা ঘটনাঃ কদা ভৱিষ্যন্তি? তথৈতৎসর্ৱ্ৱাসাং সিদ্ধ্যুপক্রমস্য ৱা কিং চিহ্নং? তদস্মভ্যং কথযতু ভৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဧတာ ဃဋနား ကဒါ ဘဝိၐျန္တိ? တထဲတတ္သရွွာသာံ သိဒ္ဓျုပကြမသျ ဝါ ကိံ စိဟ္နံ? တဒသ္မဘျံ ကထယတု ဘဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 EtA ghaTanAH kadA bhaviSyanti? tathaitatsarvvAsAM siddhyupakramasya vA kiM cihnaM? tadasmabhyaM kathayatu bhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:4
8 अन्तरसन्दर्भाः  

anantaraṁ tasmin jaitunaparvvatopari samupaviṣṭe śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, etā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu|


atha yasmin kāle jaitungirau mandirasya sammukhe sa samupaviṣṭastasmin kāle pitaro yākūb yohan āndriyaścaite taṁ rahasi papracchuḥ,


tato yāśustān vaktumārebhe, kopi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata|


tadā te papracchuḥ, he guro ghaṭanedṛśī kadā bhaviṣyati? ghaṭanāyā etasyasaścihnaṁ vā kiṁ bhaviṣyati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्