Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:35 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

35 gṛhapatiḥ sāyaṁkāle niśīthe vā tṛtīyayāme vā prātaḥkāle vā kadāgamiṣyati tad yūyaṁ na jānītha;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 गृहपतिः सायंकाले निशीथे वा तृतीययामे वा प्रातःकाले वा कदागमिष्यति तद् यूयं न जानीथ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 গৃহপতিঃ সাযংকালে নিশীথে ৱা তৃতীযযামে ৱা প্ৰাতঃকালে ৱা কদাগমিষ্যতি তদ্ যূযং ন জানীথ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 গৃহপতিঃ সাযংকালে নিশীথে ৱা তৃতীযযামে ৱা প্রাতঃকালে ৱা কদাগমিষ্যতি তদ্ যূযং ন জানীথ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ဂၖဟပတိး သာယံကာလေ နိၑီထေ ဝါ တၖတီယယာမေ ဝါ ပြာတးကာလေ ဝါ ကဒါဂမိၐျတိ တဒ် ယူယံ န ဇာနီထ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 gRhapatiH sAyaMkAlE nizIthE vA tRtIyayAmE vA prAtaHkAlE vA kadAgamiSyati tad yUyaM na jAnItha;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:35
8 अन्तरसन्दर्भाः  

tadā sa yāminyāścaturthaprahare padbhyāṁ vrajan teṣāmantikaṁ gatavān|


yuṣmākaṁ prabhuḥ kasmin daṇḍa āgamiṣyati, tad yuṣmābhi rnāvagamyate, tasmāt jāgrataḥ santastiṣṭhata|


kutra yāme stena āgamiṣyatīti ced gṛhastho jñātum aśakṣyat, tarhi jāgaritvā taṁ sandhiṁ karttitum avārayiṣyat tad jānīta|


yuṣmābhiravadhīyatāṁ, yato yuṣmābhi ryatra na budhyate, tatraiva daṇḍe manujasuta āyāsyati|


ataḥ sa samayaḥ kadā bhaviṣyati, etajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ;


yuṣmānahaṁ yad vadāmi tadeva sarvvān vadāmi, jāgaritāstiṣṭhateti|


tato yīśuruktāvān ahaṁ tubhyaṁ tathyaṁ kathayāmi, kṣaṇādāyāmadya kukkuṭasya dvitīyavāraravaṇāt pūrvvaṁ tvaṁ vāratrayaṁ māmapahnoṣyase|


atha sammukhavātavahanāt śiṣyā nāvaṁ vāhayitvā pariśrāntā iti jñātvā sa niśācaturthayāme sindhūpari padbhyāṁ vrajan teṣāṁ samīpametya teṣāmagre yātum udyataḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्