Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 tadvad etā ghaṭanā dṛṣṭvā sa kālo dvāryyupasthita iti jānīta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 तद्वद् एता घटना दृष्ट्वा स कालो द्वार्य्युपस्थित इति जानीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তদ্ৱদ্ এতা ঘটনা দৃষ্ট্ৱা স কালো দ্ৱাৰ্য্যুপস্থিত ইতি জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তদ্ৱদ্ এতা ঘটনা দৃষ্ট্ৱা স কালো দ্ৱার্য্যুপস্থিত ইতি জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တဒွဒ် ဧတာ ဃဋနာ ဒၖၐ္ဋွာ သ ကာလော ဒွါရျျုပသ္ထိတ ဣတိ ဇာနီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tadvad EtA ghaTanA dRSTvA sa kAlO dvAryyupasthita iti jAnIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:29
7 अन्तरसन्दर्भाः  

uḍumbarataro rdṛṣṭāntaṁ śikṣadhvaṁ yadoḍumbarasya taro rnavīnāḥ śākhā jāyante pallavādīni ca rnigacchanti, tadā nidāghakālaḥ savidho bhavatīti yūyaṁ jñātuṁ śaknutha|


yuṣmānahaṁ yathārthaṁ vadāmi, ādhunikalokānāṁ gamanāt pūrvvaṁ tāni sarvvāṇi ghaṭiṣyante|


he bhrātaraḥ, yūyaṁ yad daṇḍyā na bhaveta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpe tiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्