Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 śeṣībhavanāt pūrvvaṁ sarvvān deśīyān prati susaṁvādaḥ pracārayiṣyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 शेषीभवनात् पूर्व्वं सर्व्वान् देशीयान् प्रति सुसंवादः प्रचारयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 শেষীভৱনাৎ পূৰ্ৱ্ৱং সৰ্ৱ্ৱান্ দেশীযান্ প্ৰতি সুসংৱাদঃ প্ৰচাৰযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 শেষীভৱনাৎ পূর্ৱ্ৱং সর্ৱ্ৱান্ দেশীযান্ প্রতি সুসংৱাদঃ প্রচারযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ၑေၐီဘဝနာတ် ပူရွွံ သရွွာန် ဒေၑီယာန် ပြတိ သုသံဝါဒး ပြစာရယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 zESIbhavanAt pUrvvaM sarvvAn dEzIyAn prati susaMvAdaH pracArayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:10
10 अन्तरसन्दर्भाः  

aparaṁ nīnivīyā mānavā vicāradina etadvaṁśīyānāṁ pratikūlam utthāya tān doṣiṇaḥ kariṣyanti, yasmātte yūnasa upadeśāt manāṁsi parāvarttayāñcakrire, kintvatra yūnasopi gurutara eka āste|


aparaṁ sarvvadeśīyalokān pratimākṣī bhavituṁ rājasya śubhasamācāraḥ sarvvajagati pracāriṣyate, etādṛśi sati yugānta upasthāsyati|


atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata|


prathamataḥ sarvvasmin jagati yuṣmākaṁ viśvāsasya prakāśitatvād ahaṁ yuṣmākaṁ sarvveṣāṁ nimittaṁ yīśukhrīṣṭasya nāma gṛhlan īśvarasya dhanyavādaṁ karomi|


tarhyahaṁ bravīmi taiḥ kiṁ nāśrāvi? avaśyam aśrāvi, yasmāt teṣāṁ śabdo mahīṁ vyāpnod vākyañca nikhilaṁ jagat|


kevalaṁ tānyeva vinānyasya kasyacit karmmaṇo varṇanāṁ karttuṁ pragalbho na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|


kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


sā yadvat kṛsnaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyeśvarasyānugrahasya vārttāṁ śrutvā satyarūpeṇa jñātavantastadārabhya yuṣmākaṁ madhye'pi phalati varddhate ca|


anantaram ākāśamadhyenoḍḍīyamāno 'para eko dūto mayā dṛṣṭaḥ so 'nantakālīyaṁ susaṁvādaṁ dhārayati sa ca susaṁvādaḥ sarvvajātīyān sarvvavaṁśīyān sarvvabhāṣāvādinaḥ sarvvadeśīyāṁśca pṛthivīnivāsinaḥ prati tena ghoṣitavyaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्