Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:42 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

42 paścād ekā daridrā vidhavā samāgatya dvipaṇamūlyāṁ mudraikāṁ tatra nirakṣipat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 पश्चाद् एका दरिद्रा विधवा समागत्य द्विपणमूल्यां मुद्रैकां तत्र निरक्षिपत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 পশ্চাদ্ একা দৰিদ্ৰা ৱিধৱা সমাগত্য দ্ৱিপণমূল্যাং মুদ্ৰৈকাং তত্ৰ নিৰক্ষিপৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 পশ্চাদ্ একা দরিদ্রা ৱিধৱা সমাগত্য দ্ৱিপণমূল্যাং মুদ্রৈকাং তত্র নিরক্ষিপৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ပၑ္စာဒ် ဧကာ ဒရိဒြာ ဝိဓဝါ သမာဂတျ ဒွိပဏမူလျာံ မုဒြဲကာံ တတြ နိရက္ၐိပတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 pazcAd EkA daridrA vidhavA samAgatya dvipaNamUlyAM mudraikAM tatra nirakSipat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:42
9 अन्तरसन्दर्भाः  

yaśca kaścit eteṣāṁ kṣudranarāṇām yaṁ kañcanaikaṁ śiṣya iti viditvā kaṁsaikaṁ śītalasalilaṁ tasmai datte, yuṣmānahaṁ tathyaṁ vadāmi, sa kenāpi prakāreṇa phalena na vañciṣyate|


tarhi tvāmahaṁ taththaṁ bravīmi, śeṣakapardake'pi na pariśodhite tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi|


tadanantaraṁ lokā bhāṇḍāgāre mudrā yathā nikṣipanti bhāṇḍāgārasya sammukhe samupaviśya yīśustadavaluloka; tadānīṁ bahavo dhaninastasya madhye bahūni dhanāni nirakṣipan|


tadā yīśuḥ śiṣyān āhūya kathitavān yuṣmānahaṁ yathārthaṁ vadāmi ye ye bhāṇḍāgāre'smina dhanāni niḥkṣipanti sma tebhyaḥ sarvvebhya iyaṁ vidhavā daridrādhikam niḥkṣipati sma|


tarhi tvāmahaṁ vadāmi tvayā niḥśeṣaṁ kapardakeṣu na pariśodhiteṣu tvaṁ tato muktiṁ prāptuṁ na śakṣyasi|


etarhi kāciddīnā vidhavā paṇadvayaṁ nikṣipati tad dadarśa|


yasmin icchukatā vidyate tena yanna dhāryyate tasmāt so'nugṛhyata iti nahi kintu yad dhāryyate tasmādeva|


vastuto bahukleśaparīkṣāsamaye teṣāṁ mahānando'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्