Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 anantaraṁ yīśu rdṛṣṭāntena tebhyaḥ kathayitumārebhe, kaścideko drākṣākṣetraṁ vidhāya taccaturdikṣu vāraṇīṁ kṛtvā tanmadhye drākṣāpeṣaṇakuṇḍam akhanat, tathā tasya gaḍamapi nirmmitavān tatastatkṣetraṁ kṛṣīvaleṣu samarpya dūradeśaṁ jagāma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं यीशु र्दृष्टान्तेन तेभ्यः कथयितुमारेभे, कश्चिदेको द्राक्षाक्षेत्रं विधाय तच्चतुर्दिक्षु वारणीं कृत्वा तन्मध्ये द्राक्षापेषणकुण्डम् अखनत्, तथा तस्य गडमपि निर्म्मितवान् ततस्तत्क्षेत्रं कृषीवलेषु समर्प्य दूरदेशं जगाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং যীশু ৰ্দৃষ্টান্তেন তেভ্যঃ কথযিতুমাৰেভে, কশ্চিদেকো দ্ৰাক্ষাক্ষেত্ৰং ৱিধায তচ্চতুৰ্দিক্ষু ৱাৰণীং কৃৎৱা তন্মধ্যে দ্ৰাক্ষাপেষণকুণ্ডম্ অখনৎ, তথা তস্য গডমপি নিৰ্ম্মিতৱান্ ততস্তৎক্ষেত্ৰং কৃষীৱলেষু সমৰ্প্য দূৰদেশং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং যীশু র্দৃষ্টান্তেন তেভ্যঃ কথযিতুমারেভে, কশ্চিদেকো দ্রাক্ষাক্ষেত্রং ৱিধায তচ্চতুর্দিক্ষু ৱারণীং কৃৎৱা তন্মধ্যে দ্রাক্ষাপেষণকুণ্ডম্ অখনৎ, তথা তস্য গডমপি নির্ম্মিতৱান্ ততস্তৎক্ষেত্রং কৃষীৱলেষু সমর্প্য দূরদেশং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ယီၑု ရ္ဒၖၐ္ဋာန္တေန တေဘျး ကထယိတုမာရေဘေ, ကၑ္စိဒေကော ဒြာက္ၐာက္ၐေတြံ ဝိဓာယ တစ္စတုရ္ဒိက္ၐု ဝါရဏီံ ကၖတွာ တန္မဓျေ ဒြာက္ၐာပေၐဏကုဏ္ဍမ် အခနတ်, တထာ တသျ ဂဍမပိ နိရ္မ္မိတဝါန် တတသ္တတ္က္ၐေတြံ ကၖၐီဝလေၐု သမရ္ပျ ဒူရဒေၑံ ဇဂါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM yIzu rdRSTAntEna tEbhyaH kathayitumArEbhE, kazcidEkO drAkSAkSEtraM vidhAya taccaturdikSu vAraNIM kRtvA tanmadhyE drAkSApESaNakuNPam akhanat, tathA tasya gaPamapi nirmmitavAn tatastatkSEtraM kRSIvalESu samarpya dUradEzaM jagAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:1
38 अन्तरसन्दर्भाः  

tadānīṁ sa dṛṣṭāntaistān itthaṁ bahuśa upadiṣṭavān| paśyata, kaścit kṛṣīvalo bījāni vaptuṁ bahirjagāma,


kasyacijjanasya dvau sutāvāstāṁ sa ekasya sutasya samīpaṁ gatvā jagāda, he suta, tvamadya mama drākṣākṣetre karmma kartuṁ vraja|


aparamekaṁ dṛṣṭāntaṁ śṛṇuta, kaścid gṛhasthaḥ kṣetre drākṣālatā ropayitvā taccaturdikṣu vāraṇīṁ vidhāya tanmadhye drākṣāyantraṁ sthāpitavān, māñcañca nirmmitavān, tataḥ kṛṣakeṣu tat kṣetraṁ samarpya svayaṁ dūradeśaṁ jagāma|


tadanantaraṁ phalasamaya upasthite sa phalāni prāptuṁ kṛṣīvalānāṁ samīpaṁ nijadāsān preṣayāmāsa|


aparaṁ sa etādṛśaḥ kasyacit puṁsastulyaḥ, yo dūradeśaṁ prati yātrākāle nijadāsān āhūya teṣāṁ svasvasāmarthyānurūpam


ataeva te yīśuṁ pratyavādiṣu rvayaṁ tad vaktuṁ na śaknumaḥ| yīśuruvāca, tarhi yenādeśena karmmāṇyetāni karomi, ahamapi yuṣmabhyaṁ tanna kathayiṣyāmi|


yadvat kaścit pumān svaniveśanād dūradeśaṁ prati yātrākaraṇakāle dāseṣu svakāryyasya bhāramarpayitvā sarvvān sve sve karmmaṇi niyojayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|


tatastānāhūya yīśu rdṛṣṭāntaiḥ kathāṁ kathitavān śaitān kathaṁ śaitānaṁ tyājayituṁ śaknoti?


tadā sa dṛṣṭāntakathābhi rbahūpadiṣṭavān upadiśaṁśca kathitavān,


katipayāt kālāt paraṁ sa kaniṣṭhaputraḥ samastaṁ dhanaṁ saṁgṛhya dūradeśaṁ gatvā duṣṭācaraṇena sarvvāṁ sampattiṁ nāśayāmāsa|


kopi mahālloko nijārthaṁ rājatvapadaṁ gṛhītvā punarāgantuṁ dūradeśaṁ jagāma|


tadā tau papracchatuḥ kucāsādayāvo bhavataḥ kecchā?


tataḥ sa vyājahāra, īśvarīyarājyasya guhyāni jñātuṁ yuṣmabhyamadhikāro dīyate kintvanye yathā dṛṣṭvāpi na paśyanti śrutvāpi ma budhyante ca tadarthaṁ teṣāṁ purastāt tāḥ sarvvāḥ kathā dṛṣṭāntena kathyante|


mahāprāntarasthamaṇḍalīmadhye'pi sa eva sīnayaparvvatopari tena sārddhaṁ saṁlāpino dūtasya cāsmatpitṛgaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lebhe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्