Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 anantaraṁ prātaḥkāle te tena mārgeṇa gacchantastamuḍumbaramahīruhaṁ samūlaṁ śuṣkaṁ dadṛśuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अनन्तरं प्रातःकाले ते तेन मार्गेण गच्छन्तस्तमुडुम्बरमहीरुहं समूलं शुष्कं ददृशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অনন্তৰং প্ৰাতঃকালে তে তেন মাৰ্গেণ গচ্ছন্তস্তমুডুম্বৰমহীৰুহং সমূলং শুষ্কং দদৃশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অনন্তরং প্রাতঃকালে তে তেন মার্গেণ গচ্ছন্তস্তমুডুম্বরমহীরুহং সমূলং শুষ্কং দদৃশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အနန္တရံ ပြာတးကာလေ တေ တေန မာရ္ဂေဏ ဂစ္ဆန္တသ္တမုဍုမ္ဗရမဟီရုဟံ သမူလံ ၑုၐ္ကံ ဒဒၖၑုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 anantaraM prAtaHkAlE tE tEna mArgENa gacchantastamuPumbaramahIruhaM samUlaM zuSkaM dadRzuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:20
14 अन्तरसन्दर्भाः  

kintu ravāvudite dagdhāni teṣāṁ mūlāpraviṣṭatvāt śuṣkatāṁ gatāni ca|


sa pratyavadat, mama svargasthaḥ pitā yaṁ kañcidaṅkuraṁ nāropayat, sa utpāvdyate|


anantaraṁ prabhāte sati yīśuḥ punarapi nagaramāgacchan kṣudhārtto babhūva|


aparehani baithaniyād āgamanasamaye kṣudhārtto babhūva|


adyārabhya kopi mānavastvattaḥ phalaṁ na bhuñjīta; imāṁ kathāṁ tasya śiṣyāḥ śuśruvuḥ|


yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākheva bahi rnikṣipyate lokāśca tā āhṛtya vahnau nikṣipya dāhayanti|


kintu yā bhūmi rgokṣurakaṇṭakavṛkṣān utpādayati sā na grāhyā śāpārhā ca śeṣe tasyā dāho bhaviṣyati|


yuṣmākaṁ premabhojyeṣu te vighnajanakā bhavanti, ātmambharayaśca bhūtvā nirlajjayā yuṣmābhiḥ sārddhaṁ bhuñjate| te vāyubhiścālitā nistoyameghā hemantakālikā niṣphalā dvi rmṛtā unmūlitā vṛkṣāḥ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्