Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 imāṁ vāṇīṁ śrutvādhyāpakāḥ pradhānayājakāśca taṁ yathā nāśayituṁ śaknuvanti tathoेpāyaṁ mṛgayāmāsuḥ, kintu tasyopadeśāt sarvve lokā vismayaṁ gatā ataste tasmād bibhyuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 इमां वाणीं श्रुत्वाध्यापकाः प्रधानयाजकाश्च तं यथा नाशयितुं शक्नुवन्ति तथोेपायं मृगयामासुः, किन्तु तस्योपदेशात् सर्व्वे लोका विस्मयं गता अतस्ते तस्माद् बिभ्युः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ইমাং ৱাণীং শ্ৰুৎৱাধ্যাপকাঃ প্ৰধানযাজকাশ্চ তং যথা নাশযিতুং শক্নুৱন্তি তথোेপাযং মৃগযামাসুঃ, কিন্তু তস্যোপদেশাৎ সৰ্ৱ্ৱে লোকা ৱিস্মযং গতা অতস্তে তস্মাদ্ বিভ্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ইমাং ৱাণীং শ্রুৎৱাধ্যাপকাঃ প্রধানযাজকাশ্চ তং যথা নাশযিতুং শক্নুৱন্তি তথোेপাযং মৃগযামাসুঃ, কিন্তু তস্যোপদেশাৎ সর্ৱ্ৱে লোকা ৱিস্মযং গতা অতস্তে তস্মাদ্ বিভ্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဣမာံ ဝါဏီံ ၑြုတွာဓျာပကား ပြဓာနယာဇကာၑ္စ တံ ယထာ နာၑယိတုံ ၑက္နုဝန္တိ တထောेပါယံ မၖဂယာမာသုး, ကိန္တု တသျောပဒေၑာတ် သရွွေ လောကာ ဝိသ္မယံ ဂတာ အတသ္တေ တသ္မာဒ် ဗိဘျုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathOेpAyaM mRgayAmAsuH, kintu tasyOpadEzAt sarvvE lOkA vismayaM gatA atastE tasmAd bibhyuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:18
26 अन्तरसन्दर्भाः  

yadā pradhānayājakā adhyāpakāśca tena kṛtānyetāni citrakarmmāṇi dadṛśuḥ, jaya jaya dāyūdaḥ santāna, mandire bālakānām etādṛśam uccadhvaniṁ śuśruvuśca, tadā mahākruddhā babhūvaḥ,


yīśunaiteṣu vākyeṣu samāpiteṣu mānavāstadīyopadeśam āścaryyaṁ menire|


tasyopadeśāllokā āścaryyaṁ menire yataḥ sodhyāpakāiva nopadiśan prabhāvavāniva propadideśa|


mānavād abhavaditi ced vadāmastarhi lokebhyo bhayamasti yato hetoḥ sarvve yohanaṁ satyaṁ bhaviṣyadvādinaṁ manyante|


tadānīṁ sa tānuddiśya tāṁ dṛṣṭāntakathāṁ kathitavān, ta itthaṁ budvvā taṁ dharttāmudyatāḥ, kintu lokebhyo bibhyuḥ, tadanantaraṁ te taṁ vihāya vavrajuḥ|


atha phirūśinaḥ prasthāya taṁ nāśayituṁ herodīyaiḥ saha mantrayitumārebhire|


yasmād herod taṁ dhārmmikaṁ satpuruṣañca jñātvā sammanya rakṣitavān; tatkathāṁ śrutvā tadanusāreṇa bahūni karmmāṇi kṛtavān hṛṣṭamanāstadupadeśaṁ śrutavāṁśca|


paścāt sa pratyahaṁ madhyemandiram upadideśa; tataḥ pradhānayājakā adhyāpakāḥ prācīnāśca taṁ nāśayituṁ ciceṣṭire;


tadā tasya buddhyā pratyuttaraiśca sarvve śrotāro vismayamāpadyante|


sosmākaṁ viruddhaṁ dṛṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lokebhyo bibhyuḥ|


tataḥ sarvve tasmin anvarajyanta, kiñca tasya mukhānnirgatābhiranugrahasya kathābhiścamatkṛtya kathayāmāsuḥ kimayaṁ yūṣaphaḥ putro na?


tataḥ paraṁ yihūdīyalokāstaṁ hantuṁ samaihanta tasmād yīśu ryihūdāpradeśe paryyaṭituṁ necchan gālīl pradeśe paryyaṭituṁ prārabhata|


mūsā yuṣmabhyaṁ vyavasthāgranthaṁ kiṁ nādadāt? kintu yuṣmākaṁ kopi tāṁ vyavasthāṁ na samācarati| māṁ hantuṁ kuto yatadhve?


tadā padātayaḥ pratyavadan sa mānava iva kopi kadāpi nopādiśat|


paulena nyāyasya parimitabhogasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्