Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:33 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

33 paśyata vayaṁ yirūśālampuraṁ yāmaḥ, tatra manuṣyaputraḥ pradhānayājakānām upādhyāyānāñca kareṣu samarpayiṣyate; te ca vadhadaṇḍājñāṁ dāpayitvā paradeśīyānāṁ kareṣu taṁ samarpayiṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 पश्यत वयं यिरूशालम्पुरं यामः, तत्र मनुष्यपुत्रः प्रधानयाजकानाम् उपाध्यायानाञ्च करेषु समर्पयिष्यते; ते च वधदण्डाज्ञां दापयित्वा परदेशीयानां करेषु तं समर्पयिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 পশ্যত ৱযং যিৰূশালম্পুৰং যামঃ, তত্ৰ মনুষ্যপুত্ৰঃ প্ৰধানযাজকানাম্ উপাধ্যাযানাঞ্চ কৰেষু সমৰ্পযিষ্যতে; তে চ ৱধদণ্ডাজ্ঞাং দাপযিৎৱা পৰদেশীযানাং কৰেষু তং সমৰ্পযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 পশ্যত ৱযং যিরূশালম্পুরং যামঃ, তত্র মনুষ্যপুত্রঃ প্রধানযাজকানাম্ উপাধ্যাযানাঞ্চ করেষু সমর্পযিষ্যতে; তে চ ৱধদণ্ডাজ্ঞাং দাপযিৎৱা পরদেশীযানাং করেষু তং সমর্পযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ပၑျတ ဝယံ ယိရူၑာလမ္ပုရံ ယာမး, တတြ မနုၐျပုတြး ပြဓာနယာဇကာနာမ် ဥပါဓျာယာနာဉ္စ ကရေၐု သမရ္ပယိၐျတေ; တေ စ ဝဓဒဏ္ဍာဇ္ဉာံ ဒါပယိတွာ ပရဒေၑီယာနာံ ကရေၐု တံ သမရ္ပယိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 pazyata vayaM yirUzAlampuraM yAmaH, tatra manuSyaputraH pradhAnayAjakAnAm upAdhyAyAnAnjca karESu samarpayiSyatE; tE ca vadhadaNPAjnjAM dApayitvA paradEzIyAnAM karESu taM samarpayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:33
23 अन्तरसन्दर्भाः  

anyañca yirūśālamnagaraṁ gatvā prācīnalokebhyaḥ pradhānayājakebhya upādhyāyebhyaśca bahuduḥkhabhogastai rhatatvaṁ tṛtīyadine punarutthānañca mamāvaśyakam etāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|


yuṣmābhiḥ kiṁ vivicyate? te pratyūcuḥ, vadhārho'yaṁ|


taṁ badvvā nītvā pantīyapīlātākhyādhipe samarpayāmāsuḥ|


kimasmākaṁ sākṣibhiḥ prayojanam? īśvaranindāvākyaṁ yuṣmābhiraśrāvi kiṁ vicārayatha? tadānīṁ sarvve jagadurayaṁ nidhanadaṇḍamarhati|


atha prabhāte sati pradhānayājakāḥ prāñca upādhyāyāḥ sarvve mantriṇaśca sabhāṁ kṛtvā yīśuृṁ bandhayitva pīlātākhyasya deśādhipateḥ savidhaṁ nītvā samarpayāmāsuḥ|


manuṣyaputreṇāvaśyaṁ bahavo yātanā bhoktavyāḥ prācīnalokaiḥ pradhānayājakairadhyāpakaiśca sa ninditaḥ san ghātayiṣyate tṛtīyadine utthāsyati ca, yīśuḥ śiṣyānupadeṣṭumārabhya kathāmimāṁ spaṣṭamācaṣṭa|


tadā sa pratyuvāca , eliyaḥ prathamametya sarvvakāryyāṇi sādhayiṣyati; naraputre ca lipi ryathāste tathaiva sopi bahuduḥkhaṁ prāpyāvajñāsyate|


aparañca sa śiṣyānupadiśan babhāṣe, naraputro narahasteṣu samarpayiṣyate te ca taṁ haniṣyanti taistasmin hate tṛtīyadine sa utthāsyatīti|


tathāpyenaṁ kruśe vyadha kruśe vyadheti vadantaste ruruvuḥ|


sa punaruvāca, manuṣyaputreṇa vahuyātanā bhoktavyāḥ prācīnalokaiḥ pradhānayājakairadhyāpakaiśca sovajñāya hantavyaḥ kintu tṛtīyadivase śmaśānāt tenotthātavyam|


tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|


evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|


tadā yīśuḥ pratyavadad īśvareṇādattaṁ mamopari tava kimapyadhipatitvaṁ na vidyate, tathāpi yo jano māṁ tava haste samārpayat tasya mahāpātakaṁ jātam|


yirūśālamnivāsinasteṣām adhipatayaśca tasya yīśoḥ paricayaṁ na prāpya prativiśrāmavāraṁ paṭhyamānānāṁ bhaviṣyadvādikathānām abhiprāyam abuddhvā ca tasya vadhena tāḥ kathāḥ saphalā akurvvan|


paśyata sāmpratam ātmanākṛṣṭaḥ san yirūśālamnagare yātrāṁ karomi, tatra māmprati yadyad ghaṭiṣyate tānyahaṁ na jānāmi;


aparañca yuṣmābhi rdhārmmikasya daṇḍājñā hatyā cākāri tathāpi sa yuṣmān na pratiruddhavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्