Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 tato yīśuḥ pratyavadat, yuṣmānahaṁ yathārthaṁ vadāmi, madarthaṁ susaṁvādārthaṁ vā yo janaḥ sadanaṁ bhrātaraṁ bhaginīṁ pitaraṁ mātaraṁ jāyāṁ santānān bhūmi vā tyaktvā

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 ततो यीशुः प्रत्यवदत्, युष्मानहं यथार्थं वदामि, मदर्थं सुसंवादार्थं वा यो जनः सदनं भ्रातरं भगिनीं पितरं मातरं जायां सन्तानान् भूमि वा त्यक्त्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততো যীশুঃ প্ৰত্যৱদৎ, যুষ্মানহং যথাৰ্থং ৱদামি, মদৰ্থং সুসংৱাদাৰ্থং ৱা যো জনঃ সদনং ভ্ৰাতৰং ভগিনীং পিতৰং মাতৰং জাযাং সন্তানান্ ভূমি ৱা ত্যক্ত্ৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততো যীশুঃ প্রত্যৱদৎ, যুষ্মানহং যথার্থং ৱদামি, মদর্থং সুসংৱাদার্থং ৱা যো জনঃ সদনং ভ্রাতরং ভগিনীং পিতরং মাতরং জাযাং সন্তানান্ ভূমি ৱা ত্যক্ত্ৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတော ယီၑုး ပြတျဝဒတ်, ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, မဒရ္ထံ သုသံဝါဒါရ္ထံ ဝါ ယော ဇနး သဒနံ ဘြာတရံ ဘဂိနီံ ပိတရံ မာတရံ ဇာယာံ သန္တာနာန် ဘူမိ ဝါ တျက္တွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tatO yIzuH pratyavadat, yuSmAnahaM yathArthaM vadAmi, madarthaM susaMvAdArthaM vA yO janaH sadanaM bhrAtaraM bhaginIM pitaraM mAtaraM jAyAM santAnAn bhUmi vA tyaktvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:29
13 अन्तरसन्दर्भाः  

yūyaṁ mannāmahetoḥ śāstṛṇāṁ rājñāñca samakṣaṁ tānanyadeśinaścādhi sākṣitvārthamāneṣyadhve|


anyacca yaḥ kaścit mama nāmakāraṇāt gṛhaṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa teṣāṁ śataguṇaṁ lapsyate, anantāyumo'dhikāritvañca prāpsyati|


ataeva prathamata īśvarīyarājyaṁ dharmmañca ceṣṭadhvaṁ, tata etāni vastūni yuṣmabhyaṁ pradāyiṣyante|


yato yaḥ kaścit svaprāṇaṁ rakṣitumicchati sa taṁ hārayiṣyati, kintu yaḥ kaścin madarthaṁ susaṁvādārthañca prāṇaṁ hārayati sa taṁ rakṣiṣyati|


tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gṛhaṁ pitarau bhrātṛgaṇaṁ jāyāṁ santānāṁśca tyaktavā


idṛśa ācāraḥ susaṁvādārthaṁ mayā kriyate yato'haṁ tasya phalānāṁ sahabhāgī bhavitumicchāmi|


aparaṁ tvaṁ titikṣāṁ vidadhāsi mama nāmārthaṁ bahu soḍhavānasi tathāpi na paryyaklāmyastadapi jānāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्