Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 parastrīṁ nābhigaccha; naraṁ mā ghātaya; steyaṁ mā kuru; mṛṣāsākṣyaṁ mā dehi; hiṁsāñca mā kuru; pitarau sammanyasva; nideśā ete tvayā jñātāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 परस्त्रीं नाभिगच्छ; नरं मा घातय; स्तेयं मा कुरु; मृषासाक्ष्यं मा देहि; हिंसाञ्च मा कुरु; पितरौ सम्मन्यस्व; निदेशा एते त्वया ज्ञाताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 পৰস্ত্ৰীং নাভিগচ্ছ; নৰং মা ঘাতয; স্তেযং মা কুৰু; মৃষাসাক্ষ্যং মা দেহি; হিংসাঞ্চ মা কুৰু; পিতৰৌ সম্মন্যস্ৱ; নিদেশা এতে ৎৱযা জ্ঞাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 পরস্ত্রীং নাভিগচ্ছ; নরং মা ঘাতয; স্তেযং মা কুরু; মৃষাসাক্ষ্যং মা দেহি; হিংসাঞ্চ মা কুরু; পিতরৌ সম্মন্যস্ৱ; নিদেশা এতে ৎৱযা জ্ঞাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ပရသ္တြီံ နာဘိဂစ္ဆ; နရံ မာ ဃာတယ; သ္တေယံ မာ ကုရု; မၖၐာသာက္ၐျံ မာ ဒေဟိ; ဟိံသာဉ္စ မာ ကုရု; ပိတရော် သမ္မနျသွ; နိဒေၑာ ဧတေ တွယာ ဇ္ဉာတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 parastrIM nAbhigaccha; naraM mA ghAtaya; stEyaM mA kuru; mRSAsAkSyaM mA dEhi; hiMsAnjca mA kuru; pitarau sammanyasva; nidEzA EtE tvayA jnjAtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:19
16 अन्तरसन्दर्भाः  

tadā yīśuruvāca, māṁ paramaṁ kuto vadasi? vineśvaraṁ kopi paramo na bhavati|


paradārān mā gaccha, naraṁ mā jahi, mā coraya, mithyāsākṣyaṁ mā dehi, mātaraṁ pitarañca saṁmanyasva, etā yā ājñāḥ santi tāstvaṁ jānāsi|


vastutaḥ paradārān mā gaccha, narahatyāṁ mā kārṣīḥ, cairyyaṁ mā kārṣīḥ, mithyāsākṣyaṁ mā dehi, lobhaṁ mā kārṣīḥ, etāḥ sarvvā ājñā etābhyo bhinnā yā kācid ājñāsti sāpi svasamīpavāsini svavat prema kurvvityanena vacanena veditā|


ataeva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkṛto bhavituṁ na śakṣyati yato vyavasthayā pāpajñānamātraṁ jāyate|


he vyavasthādhīnatākāṅkṣiṇaḥ yūyaṁ kiṁ vyavasthāyā vacanaṁ na gṛhlītha?


yasmāt tvaṁ samīpavāsini svavat prema kuryyā ityekājñā kṛtsnāyā vyavasthāyāḥ sārasaṁgrahaḥ|


etasmin viṣaye ko'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yato'smābhiḥ pūrvvaṁ yathoktaṁ pramāṇīkṛtañca tathaiva prabhuretādṛśānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|


yato hetostvaṁ paradārān mā gaccheti yaḥ kathitavān sa eva narahatyāṁ mā kuryyā ityapi kathitavān tasmāt tvaṁ paradārān na gatvā yadi narahatyāṁ karoṣi tarhi vyavasthālaṅghī bhavasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्