Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 tataḥ sovadat kaścid yadi svabhāryyāṁ tyaktavānyām udvahati tarhi sa svabhāryyāyāḥ prātikūlyena vyabhicārī bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः सोवदत् कश्चिद् यदि स्वभार्य्यां त्यक्तवान्याम् उद्वहति तर्हि स स्वभार्य्यायाः प्रातिकूल्येन व्यभिचारी भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ সোৱদৎ কশ্চিদ্ যদি স্ৱভাৰ্য্যাং ত্যক্তৱান্যাম্ উদ্ৱহতি তৰ্হি স স্ৱভাৰ্য্যাযাঃ প্ৰাতিকূল্যেন ৱ্যভিচাৰী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ সোৱদৎ কশ্চিদ্ যদি স্ৱভার্য্যাং ত্যক্তৱান্যাম্ উদ্ৱহতি তর্হি স স্ৱভার্য্যাযাঃ প্রাতিকূল্যেন ৱ্যভিচারী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး သောဝဒတ် ကၑ္စိဒ် ယဒိ သွဘာရျျာံ တျက္တဝါနျာမ် ဥဒွဟတိ တရှိ သ သွဘာရျျာယား ပြာတိကူလျေန ဝျဘိစာရီ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH sOvadat kazcid yadi svabhAryyAM tyaktavAnyAm udvahati tarhi sa svabhAryyAyAH prAtikUlyEna vyabhicArI bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:11
9 अन्तरसन्दर्भाः  

ato yuṣmānahaṁ vadāmi, vyabhicāraṁ vinā yo nijajāyāṁ tyajet anyāñca vivahet, sa paradārān gacchati; yaśca tyaktāṁ nārīṁ vivahati sopi paradāreṣu ramate|


atha yīśu rgṛhaṁ praviṣṭastadā śiṣyāḥ punastatkathāṁ taṁ papracchuḥ|


yaḥ kaścit svīyāṁ bhāryyāṁ vihāya striyamanyāṁ vivahati sa paradārān gacchati, yaśca tā tyaktāṁ nārīṁ vivahati sopi paradārāna gacchati|


etatkāraṇāt patyurjīvanakāle nārī yadyanyaṁ puruṣaṁ vivahati tarhi sā vyabhicāriṇī bhavati kintu yadi sa pati rmriyate tarhi sā tasyā vyavasthāyā muktā satī puruṣāntareṇa vyūḍhāpi vyabhicāriṇī na bhavati|


bhāryyāyāḥ svadehe svatvaṁ nāsti bharttureva, tadvad bhartturapi svadehe svatvaṁ nāsti bhāryyāyā eva|


vivāhaḥ sarvveṣāṁ samīpe sammānitavyastadīyaśayyā ca śuciḥ kintu veśyāgāminaḥ pāradārikāśceśvareṇa daṇḍayiṣyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्