Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:35 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

35 aparañca so'tipratyūṣe vastutastu rātriśeṣe samutthāya bahirbhūya nirjanaṁ sthānaṁ gatvā tatra prārthayāñcakre|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 अपरञ्च सोऽतिप्रत्यूषे वस्तुतस्तु रात्रिशेषे समुत्थाय बहिर्भूय निर्जनं स्थानं गत्वा तत्र प्रार्थयाञ्चक्रे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অপৰঞ্চ সোঽতিপ্ৰত্যূষে ৱস্তুতস্তু ৰাত্ৰিশেষে সমুত্থায বহিৰ্ভূয নিৰ্জনং স্থানং গৎৱা তত্ৰ প্ৰাৰ্থযাঞ্চক্ৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অপরঞ্চ সোঽতিপ্রত্যূষে ৱস্তুতস্তু রাত্রিশেষে সমুত্থায বহির্ভূয নির্জনং স্থানং গৎৱা তত্র প্রার্থযাঞ্চক্রে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အပရဉ္စ သော'တိပြတျူၐေ ဝသ္တုတသ္တု ရာတြိၑေၐေ သမုတ္ထာယ ဗဟိရ္ဘူယ နိရ္ဇနံ သ္ထာနံ ဂတွာ တတြ ပြာရ္ထယာဉ္စကြေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 aparanjca sO'tipratyUSE vastutastu rAtrizESE samutthAya bahirbhUya nirjanaM sthAnaM gatvA tatra prArthayAnjcakrE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:35
15 अन्तरसन्दर्भाः  

anantaraṁ yīśuriti niśabhya nāvā nirjanasthānam ekākī gatavān, paścāt mānavāstat śrutvā nānānagarebhya āgatya padaistatpaścād īyuḥ|


tato lokeṣu visṛṣṭeṣu sa vivikte prārthayituṁ girimekaṁ gatvā sandhyāṁ yāvat tatraikākī sthitavān|


anantaraṁ śimon tatsaṅginaśca tasya paścād gatavantaḥ|


tataḥ paraṁ sa parvvatamāruhyeśvaramuddiśya prārthayamānaḥ kṛtsnāṁ rātriṁ yāpitavān|


yīśuravocat matprerakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|


ataeva lokā āgatya tamākramya rājānaṁ kariṣyanti yīśusteṣām īdṛśaṁ mānasaṁ vijñāya punaśca parvvatam ekākī gatavān|


sarvvasamaye sarvvayācanena sarvvaprārthanena cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dṛḍhākāṅkṣayā jāgrataḥ sarvveṣāṁ pavitralokānāṁ kṛte sadā prārthanāṁ kurudhvaṁ|


khrīṣṭasya yīśo ryādṛśaḥ svabhāvo yuṣmākam api tādṛśo bhavatu|


sa ca dehavāsakāle bahukrandanenāśrupātena ca mṛtyuta uddharaṇe samarthasya pituḥ samīpe punaḥ punarvinatiṁ prarthanāñca kṛtvā tatphalarūpiṇīṁ śaṅkāto rakṣāṁ prāpya ca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्