Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 atha sa catvāriṁśaddināni tasmin sthāne vanyapaśubhiḥ saha tiṣṭhan śaitānā parīkṣitaḥ; paścāt svargīyadūtāstaṁ siṣevire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अथ स चत्वारिंशद्दिनानि तस्मिन् स्थाने वन्यपशुभिः सह तिष्ठन् शैताना परीक्षितः; पश्चात् स्वर्गीयदूतास्तं सिषेविरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অথ স চৎৱাৰিংশদ্দিনানি তস্মিন্ স্থানে ৱন্যপশুভিঃ সহ তিষ্ঠন্ শৈতানা পৰীক্ষিতঃ; পশ্চাৎ স্ৱৰ্গীযদূতাস্তং সিষেৱিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অথ স চৎৱারিংশদ্দিনানি তস্মিন্ স্থানে ৱন্যপশুভিঃ সহ তিষ্ঠন্ শৈতানা পরীক্ষিতঃ; পশ্চাৎ স্ৱর্গীযদূতাস্তং সিষেৱিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အထ သ စတွာရိံၑဒ္ဒိနာနိ တသ္မိန် သ္ထာနေ ဝနျပၑုဘိး သဟ တိၐ္ဌန် ၑဲတာနာ ပရီက္ၐိတး; ပၑ္စာတ် သွရ္ဂီယဒူတာသ္တံ သိၐေဝိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 atha sa catvAriMzaddinAni tasmin sthAnE vanyapazubhiH saha tiSThan zaitAnA parIkSitaH; pazcAt svargIyadUtAstaM siSEvirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:13
13 अन्तरसन्दर्भाः  

aparaṁ pitā yathā madantikaṁ svargīyadūtānāṁ dvādaśavāhinīto'dhikaṁ prahiṇuyāt mayā tamuddiśyedānīmeva tathā prārthayituṁ na śakyate, tvayā kimitthaṁ jñāyate?


tataḥ paraṁ yīśuḥ pratārakeṇa parīkṣito bhavitum ātmanā prāntaram ākṛṣṭaḥ


tataḥ paraṁ yīśuḥ pavitreṇātmanā pūrṇaḥ san yarddananadyāḥ parāvṛtyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣito'bhūt,


aparaṁ yasya mahattvaṁ sarvvasvīkṛtam īśvarabhaktestat nigūḍhavākyamidam īśvaro mānavadehe prakāśita ātmanā sapuṇyīkṛto dūtaiḥ sandṛṣṭaḥ sarvvajātīyānāṁ nikaṭe ghoṣito jagato viśvāsapātrībhūtastejaḥprāptaye svargaṁ nītaśceti|


asmākaṁ yo mahāyājako 'sti so'smākaṁ duḥkhai rduḥkhito bhavitum aśakto nahi kintu pāpaṁ vinā sarvvaviṣaye vayamiva parīkṣitaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्