Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:47 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

47 tato yīśusteṣāṁ manobhiprāyaṁ viditvā bālakamekaṁ gṛhītvā svasya nikaṭe sthāpayitvā tān jagāda,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 ततो यीशुस्तेषां मनोभिप्रायं विदित्वा बालकमेकं गृहीत्वा स्वस्य निकटे स्थापयित्वा तान् जगाद,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 ততো যীশুস্তেষাং মনোভিপ্ৰাযং ৱিদিৎৱা বালকমেকং গৃহীৎৱা স্ৱস্য নিকটে স্থাপযিৎৱা তান্ জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 ততো যীশুস্তেষাং মনোভিপ্রাযং ৱিদিৎৱা বালকমেকং গৃহীৎৱা স্ৱস্য নিকটে স্থাপযিৎৱা তান্ জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 တတော ယီၑုသ္တေၐာံ မနောဘိပြာယံ ဝိဒိတွာ ဗာလကမေကံ ဂၖဟီတွာ သွသျ နိကဋေ သ္ထာပယိတွာ တာန် ဇဂါဒ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 tatO yIzustESAM manObhiprAyaM viditvA bAlakamEkaM gRhItvA svasya nikaTE sthApayitvA tAn jagAda,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:47
17 अन्तरसन्दर्भाः  

tato yīśustad viditvā sthanāntaraṁ gatavān; anyeṣu bahunareṣu tatpaścād gateṣu tān sa nirāmayān kṛtvā ityājñāpayat,


tataḥ sa teṣām etādṛśīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kṛta etādṛśīṁ kucintāṁ kurutha?


tadā yīśusteṣām itthaṁ cintanaṁ viditvā tebhyokathayad yūyaṁ manobhiḥ kuto vitarkayatha?


bhavān sarvvajñaḥ kenacit pṛṣṭo bhavitumapi bhavataḥ prayojanaṁ nāstītyadhunāsmākaṁ sthirajñānaṁ jātaṁ tasmād bhavān īśvarasya samīpād āgatavān ityatra vayaṁ viśvasimaḥ|


sa mānaveṣu kasyacit pramāṇaṁ nāpekṣata yato manujānāṁ madhye yadyadasti tattat sojānāt|


paścāt sa tṛtīyavāraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? etadvākyaṁ tṛtīyavāraṁ pṛṣṭavān tasmāt pitaro duḥkhito bhūtvā'kathayat he prabho bhavataḥ kimapyagocaraṁ nāsti tvayyahaṁ prīye tad bhavān jānāti; tato yīśuravadat tarhi mama meṣagaṇaṁ pālaya|


he bhrātaraḥ,yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|


aparaṁ yasya samīpe svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgocaraḥ ko'pi prāṇī nāsti tasya dṛṣṭau sarvvamevānāvṛtaṁ prakāśitañcāste|


tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्