Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:41 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

41 tadā yīśuravādīt, re āviśvāsin vipathagāmin vaṁśa katikālān yuṣmābhiḥ saha sthāsyāmyahaṁ yuṣmākam ācaraṇāni ca sahiṣye? tava putramihānaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 तदा यीशुरवादीत्, रे आविश्वासिन् विपथगामिन् वंश कतिकालान् युष्माभिः सह स्थास्याम्यहं युष्माकम् आचरणानि च सहिष्ये? तव पुत्रमिहानय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 তদা যীশুৰৱাদীৎ, ৰে আৱিশ্ৱাসিন্ ৱিপথগামিন্ ৱংশ কতিকালান্ যুষ্মাভিঃ সহ স্থাস্যাম্যহং যুষ্মাকম্ আচৰণানি চ সহিষ্যে? তৱ পুত্ৰমিহানয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 তদা যীশুরৱাদীৎ, রে আৱিশ্ৱাসিন্ ৱিপথগামিন্ ৱংশ কতিকালান্ যুষ্মাভিঃ সহ স্থাস্যাম্যহং যুষ্মাকম্ আচরণানি চ সহিষ্যে? তৱ পুত্রমিহানয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တဒါ ယီၑုရဝါဒီတ်, ရေ အာဝိၑွာသိန် ဝိပထဂါမိန် ဝံၑ ကတိကာလာန် ယုၐ္မာဘိး သဟ သ္ထာသျာမျဟံ ယုၐ္မာကမ် အာစရဏာနိ စ သဟိၐျေ? တဝ ပုတြမိဟာနယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tadA yIzuravAdIt, rE AvizvAsin vipathagAmin vaMza katikAlAn yuSmAbhiH saha sthAsyAmyahaM yuSmAkam AcaraNAni ca sahiSyE? tava putramihAnaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:41
31 अन्तरसन्दर्भाः  

he pariśrāntā bhārākrāntāśca lokā yūyaṁ matsannidhim āgacchata, ahaṁ yuṣmān viśramayiṣyāmi|


tadā sa pratyuktavān, duṣṭo vyabhicārī ca vaṁśo lakṣma mṛgayate, kintu bhaviṣyadvādino yūnaso lakṣma vihāyānyat kimapi lakṣma te na pradarśayiṣyante|


tataste tat sthānaṁ praviśya nivasanti, tena tasya manujasya śeṣadaśā pūrvvadaśātotīvāśubhā bhavati, eteṣāṁ duṣṭavaṁśyānāmapi tathaiva ghaṭiṣyate|


etatkālasya duṣṭo vyabhicārī ca vaṁśo lakṣma gaveṣayati, kintu yūnaso bhaviṣyadvādino lakṣma vinānyat kimapi lakṣma tān na darśayiyyate| tadānīṁ sa tān vihāya pratasthe|


tadā yīśuḥ kathitavān re aviśvāsinaḥ, re vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣye? tamatra mamāntikamānayata|


ahaṁ yuṣmānta tathyaṁ vadāmi, vidyamāne'smin puruṣe sarvve varttiṣyante|


aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchto vilokya sa tān abhidadhau, re re bhujagavaṁśā āgāmīnaḥ kopāt palāyituṁ yuṣmān kaścetitavān?


yīśustad dṛṣṭvā krudhyan jagāda, mannikaṭam āgantuṁ śiśūn mā vārayata, yata etādṛśā īśvararājyādhikāriṇaḥ|


tadā yīśuḥ sthitvā tamāhvātuṁ samādideśa, tato lokāstamandhamāhūya babhāṣire, he nara, sthiro bhava, uttiṣṭha, sa tvāmāhvayati|


tadā sa tamavādīt, re aviśvāsinaḥ santānā yuṣmābhiḥ saha kati kālānahaṁ sthāsyāmi? aparān kati kālān vā va ācārān sahiṣye? taṁ madāsannamānayata|


sa tān babhāṣe yuṣmākaṁ viśvāsaḥ ka? tasmātte bhītā vismitāśca parasparaṁ jagaduḥ, aho kīdṛgayaṁ manujaḥ pavanaṁ pānīyañcādiśati tadubhayaṁ tadādeśaṁ vahati|


tasmāt taṁ bhūtaṁ tyājayituṁ tava śiṣyasamīpe nyavedayaṁ kintu te na śekuḥ|


tatastasminnāgatamātre bhūtastaṁ bhūmau pātayitvā vidadāra; tadā yīśustamamedhyaṁ bhūtaṁ tarjayitvā bālakaṁ svasthaṁ kṛtvā tasya pitari samarpayāmāsa|


tato yīśuḥ pratyāvādīt, he philipa yuṣmābhiḥ sārddham etāvaddināni sthitamapi māṁ kiṁ na pratyabhijānāsi? yo jano mām apaśyat sa pitaramapyapaśyat tarhi pitaram asmān darśayeti kathāṁ kathaṁ kathayasi?


paścāt thāmai kathitavān tvam aṅgulīm atrārpayitvā mama karau paśya karaṁ prasāryya mama kukṣāvarpaya nāviśvasya|


catvāriṁśadvatsarān yāvacca mahāprāntare teṣāṁ bharaṇaṁ kṛtvā


etadanyābhi rbahukathābhiḥ pramāṇaṁ datvākathayat etebhyo vipathagāmibhyo varttamānalokebhyaḥ svān rakṣata|


aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugraho bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkaroṣi?


ataste tat sthānaṁ praveṣṭum aviśvāsāt nāśaknuvan iti vayaṁ vīkṣāmahe|


ato vayaṁ tad viśrāmasthānaṁ praveṣṭuṁ yatāmahai, tadaviśvāsodāharaṇena ko'pi na patatu|


yato 'smākaṁ samīpe yadvat tadvat teṣāṁ samīpe'pi susaṁvādaḥ pracārito 'bhavat kintu taiḥ śrutaṁ vākyaṁ tān prati niṣphalam abhavat, yataste śrotāro viśvāsena sārddhaṁ tannāmiśrayan|


tato heto rye mānavāsteneśvarasya sannidhiṁ gacchanti tān sa śeṣaṁ yāvat paritrātuṁ śaknoti yatasteṣāṁ kṛte prārthanāṁ karttuṁ sa satataṁ jīvati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्