Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:33 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

33 atha tayorubhayo rgamanakāle pitaro yīśuṁ babhāṣe, he guro'smākaṁ sthāne'smin sthitiḥ śubhā, tata ekā tvadarthā, ekā mūsārthā, ekā eliyārthā, iti tisraḥ kuṭyosmābhi rnirmmīyantāṁ, imāṁ kathāṁ sa na vivicya kathayāmāsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 अथ तयोरुभयो र्गमनकाले पितरो यीशुं बभाषे, हे गुरोऽस्माकं स्थानेऽस्मिन् स्थितिः शुभा, तत एका त्वदर्था, एका मूसार्था, एका एलियार्था, इति तिस्रः कुट्योस्माभि र्निर्म्मीयन्तां, इमां कथां स न विविच्य कथयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অথ তযোৰুভযো ৰ্গমনকালে পিতৰো যীশুং বভাষে, হে গুৰোঽস্মাকং স্থানেঽস্মিন্ স্থিতিঃ শুভা, তত একা ৎৱদৰ্থা, একা মূসাৰ্থা, একা এলিযাৰ্থা, ইতি তিস্ৰঃ কুট্যোস্মাভি ৰ্নিৰ্ম্মীযন্তাং, ইমাং কথাং স ন ৱিৱিচ্য কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অথ তযোরুভযো র্গমনকালে পিতরো যীশুং বভাষে, হে গুরোঽস্মাকং স্থানেঽস্মিন্ স্থিতিঃ শুভা, তত একা ৎৱদর্থা, একা মূসার্থা, একা এলিযার্থা, ইতি তিস্রঃ কুট্যোস্মাভি র্নির্ম্মীযন্তাং, ইমাং কথাং স ন ৱিৱিচ্য কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အထ တယောရုဘယော ရ္ဂမနကာလေ ပိတရော ယီၑုံ ဗဘာၐေ, ဟေ ဂုရော'သ္မာကံ သ္ထာနေ'သ္မိန် သ္ထိတိး ၑုဘာ, တတ ဧကာ တွဒရ္ထာ, ဧကာ မူသာရ္ထာ, ဧကာ ဧလိယာရ္ထာ, ဣတိ တိသြး ကုဋျောသ္မာဘိ ရ္နိရ္မ္မီယန္တာံ, ဣမာံ ကထာံ သ န ဝိဝိစျ ကထယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 atha tayOrubhayO rgamanakAlE pitarO yIzuM babhASE, hE gurO'smAkaM sthAnE'smin sthitiH zubhA, tata EkA tvadarthA, EkA mUsArthA, EkA EliyArthA, iti tisraH kuTyOsmAbhi rnirmmIyantAM, imAM kathAM sa na vivicya kathayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:33
13 अन्तरसन्दर्भाः  

paścāt teṣu jananivahasyāntikamāgateṣu kaścit manujastadantikametya jānūnī pātayitvā kathitavān,


tadānīṁ pitaro yīśuṁ jagāda, he prabho sthitiratrāsmākaṁ śubhā, yadi bhavatānumanyate, tarhi bhavadarthamekaṁ mūsārthamekam eliyārthañcaikam iti trīṇi dūṣyāṇi nirmmama|


kintu yīśuḥ pratyuvāca yuvāmajñātvedaṁ prārthayethe, yena kaṁsenāhaṁ pāsyāmi tena yuvābhyāṁ kiṁ pātuṁ śakṣyate? yasmin majjanenāhaṁ majjiṣye tanmajjane majjayituṁ kiṁ yuvābhyāṁ śakṣyate? tau pratyūcatuḥ śakṣyate|


tataḥ śimona babhāṣe, he guro yadyapi vayaṁ kṛtsnāṁ yāminīṁ pariśramya matsyaikamapi na prāptāstathāpi bhavato nideśato jālaṁ kṣipāmaḥ|


aparañca tadvākyavadanakāle payoda eka āgatya teṣāmupari chāyāṁ cakāra, tatastanmadhye tayoḥ praveśāt te śaśaṅkire|


aparañca yohan vyājahāra he prabheा tava nāmnā bhūtān tyājayantaṁ mānuṣam ekaṁ dṛṣṭavanto vayaṁ, kintvasmākam apaścād gāmitvāt taṁ nyaṣedhām| tadānīṁ yīśuruvāca,


tadā philipaḥ kathitavān, he prabho pitaraṁ darśaya tasmādasmākaṁ yatheṣṭaṁ bhaviṣyati|


ya īśvaro madhyetimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatejaso jñānaprabhāyā udayārtham asmākam antaḥkaraṇeṣu dīpitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्