Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 yātrārthaṁ yaṣṭi rvastrapuṭakaṁ bhakṣyaṁ mudrā dvitīyavastram, eṣāṁ kimapi mā gṛhlīta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यात्रार्थं यष्टि र्वस्त्रपुटकं भक्ष्यं मुद्रा द्वितीयवस्त्रम्, एषां किमपि मा गृह्लीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যাত্ৰাৰ্থং যষ্টি ৰ্ৱস্ত্ৰপুটকং ভক্ষ্যং মুদ্ৰা দ্ৱিতীযৱস্ত্ৰম্, এষাং কিমপি মা গৃহ্লীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যাত্রার্থং যষ্টি র্ৱস্ত্রপুটকং ভক্ষ্যং মুদ্রা দ্ৱিতীযৱস্ত্রম্, এষাং কিমপি মা গৃহ্লীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယာတြာရ္ထံ ယၐ္ဋိ ရွသ္တြပုဋကံ ဘက္ၐျံ မုဒြာ ဒွိတီယဝသ္တြမ်, ဧၐာံ ကိမပိ မာ ဂၖဟ္လီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yAtrArthaM yaSTi rvastrapuTakaM bhakSyaM mudrA dvitIyavastram, ESAM kimapi mA gRhlIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:3
12 अन्तरसन्दर्भाः  

dvādaśaśiṣyān āhūya amedhyabhūtān vaśīkarttāṁ śaktiṁ dattvā teṣāṁ dvau dvau jano preṣitavān|


atha sa śiṣyebhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|


adya kṣetre varttamānaṁ śvaścūllyāṁ kṣepsyamānaṁ yat tṛṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi he alpapratyayino yuṣmāna kiṁ na paridhāpayiṣyati?


aparaṁ sa papraccha, yadā mudrāsampuṭaṁ khādyapātraṁ pādukāñca vinā yuṣmān prāhiṇavaṁ tadā yuṣmākaṁ kasyāpi nyūnatāsīt? te procuḥ kasyāpi na|


tataḥ sovādīt yasya dve vasane vidyete sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyate sopi tathaiva karotu|


anantaraṁ levi rnijagṛhe tadarthaṁ mahābhojyaṁ cakāra, tadā taiḥ sahāneke karasañcāyinastadanyalokāśca bhoktumupaviviśuḥ|


yūyañca yanniveśanaṁ praviśatha nagaratyāgaparyyanataṁ tanniveśane tiṣṭhata|


yo yuddhaṁ karoti sa sāṁsārike vyāpāre magno na bhavati kintu svaniyojayitre rocituṁ ceṣṭate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्