Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 anantaraṁ preritāḥ pratyāgatya yāni yāni karmmāṇi cakrustāni yīśave kathayāmāsuḥ tataḥ sa tān baitsaidānāmakanagarasya vijanaṁ sthānaṁ nītvā guptaṁ jagāma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अनन्तरं प्रेरिताः प्रत्यागत्य यानि यानि कर्म्माणि चक्रुस्तानि यीशवे कथयामासुः ततः स तान् बैत्सैदानामकनगरस्य विजनं स्थानं नीत्वा गुप्तं जगाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অনন্তৰং প্ৰেৰিতাঃ প্ৰত্যাগত্য যানি যানি কৰ্ম্মাণি চক্ৰুস্তানি যীশৱে কথযামাসুঃ ততঃ স তান্ বৈৎসৈদানামকনগৰস্য ৱিজনং স্থানং নীৎৱা গুপ্তং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অনন্তরং প্রেরিতাঃ প্রত্যাগত্য যানি যানি কর্ম্মাণি চক্রুস্তানি যীশৱে কথযামাসুঃ ততঃ স তান্ বৈৎসৈদানামকনগরস্য ৱিজনং স্থানং নীৎৱা গুপ্তং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အနန္တရံ ပြေရိတား ပြတျာဂတျ ယာနိ ယာနိ ကရ္မ္မာဏိ စကြုသ္တာနိ ယီၑဝေ ကထယာမာသုး တတး သ တာန် ဗဲတ္သဲဒါနာမကနဂရသျ ဝိဇနံ သ္ထာနံ နီတွာ ဂုပ္တံ ဇဂါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 anantaraM prEritAH pratyAgatya yAni yAni karmmANi cakrustAni yIzavE kathayAmAsuH tataH sa tAn baitsaidAnAmakanagarasya vijanaM sthAnaM nItvA guptaM jagAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:10
10 अन्तरसन्दर्भाः  

hā korāsīn, hā baitsaide, yuṣmanmadhye yadyadāścaryyaṁ karmma kṛtaṁ yadi tat sorasīdonnagara akāriṣyata, tarhi pūrvvameva tannivāsinaḥ śāṇavasane bhasmani copaviśanto manāṁsi parāvarttiṣyanta|


īśvaraṁ vinā pāpāni mārṣṭuṁ kasya sāmarthyam āste?


atha te saptatiśiṣyā ānandena pratyāgatya kathayāmāsuḥ, he prabho bhavato nāmnā bhūtā apyasmākaṁ vaśībhavanti|


baitsaidānāmni yasmin grāme pitarāndriyayorvāsa āsīt tasmin grāme tasya philipasya vasatirāsīt|


yūyaṁ svanāyakānām ājñāgrāhiṇo vaśyāśca bhavata yato yairupanidhiḥ pratidātavyastādṛśā lokā iva te yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, ataste yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatasteṣām ārttasvaro yuṣmākam iṣṭajanako na bhavet|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्