Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:50 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

50 kintu yīśustadākarṇyādhipatiṁ vyājahāra, mā bhaiṣīḥ kevalaṁ viśvasihi tasmāt sā jīviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

50 किन्तु यीशुस्तदाकर्ण्याधिपतिं व्याजहार, मा भैषीः केवलं विश्वसिहि तस्मात् सा जीविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 কিন্তু যীশুস্তদাকৰ্ণ্যাধিপতিং ৱ্যাজহাৰ, মা ভৈষীঃ কেৱলং ৱিশ্ৱসিহি তস্মাৎ সা জীৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 কিন্তু যীশুস্তদাকর্ণ্যাধিপতিং ৱ্যাজহার, মা ভৈষীঃ কেৱলং ৱিশ্ৱসিহি তস্মাৎ সা জীৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 ကိန္တု ယီၑုသ္တဒါကရ္ဏျာဓိပတိံ ဝျာဇဟာရ, မာ ဘဲၐီး ကေဝလံ ဝိၑွသိဟိ တသ္မာတ် သာ ဇီဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 kintu yIzustadAkarNyAdhipatiM vyAjahAra, mA bhaiSIH kEvalaM vizvasihi tasmAt sA jIviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:50
10 अन्तरसन्दर्भाः  

kintu yīśustad vākyaṁ śrutvaiva bhajanagṛhādhipaṁ gaditavān mā bhaiṣīḥ kevalaṁ viśvāsihi|


tadā yīśustamavadat yadi pratyetuṁ śaknoṣi tarhi pratyayine janāya sarvvaṁ sādhyam|


tataḥ sa tāṁ jagāda he kanye susthirā bhava, tava viśvāsastvāṁ svasthām akārṣīt tvaṁ kṣemeṇa yāhi|


atha tasya niveśane prāpte sa pitaraṁ yohanaṁ yākūbañca kanyāyā mātaraṁ pitarañca vinā, anyaṁ kañcana praveṣṭuṁ vārayāmāsa|


tadā yīśuḥ kathitavān ahameva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mṛtvāpi jīviṣyati;


tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?


yo nirjīvān sajīvān avidyamānāni vastūni ca vidyamānāni karoti ibrāhīmo viśvāsabhūmestasyeśvarasya sākṣāt so'smākaṁ sarvveṣām ādipuruṣa āste, yathā likhitaṁ vidyate, ahaṁ tvāṁ bahujātīnām ādipuruṣaṁ kṛtvā niyuktavān|


aparam aviśvāsād īśvarasya pratijñāvacane kamapi saṁśayaṁ na cakāra;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्