Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:48 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

48 tataḥ sa tāṁ jagāda he kanye susthirā bhava, tava viśvāsastvāṁ svasthām akārṣīt tvaṁ kṣemeṇa yāhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 ततः स तां जगाद हे कन्ये सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थाम् अकार्षीत् त्वं क्षेमेण याहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 ততঃ স তাং জগাদ হে কন্যে সুস্থিৰা ভৱ, তৱ ৱিশ্ৱাসস্ত্ৱাং স্ৱস্থাম্ অকাৰ্ষীৎ ৎৱং ক্ষেমেণ যাহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 ততঃ স তাং জগাদ হে কন্যে সুস্থিরা ভৱ, তৱ ৱিশ্ৱাসস্ত্ৱাং স্ৱস্থাম্ অকার্ষীৎ ৎৱং ক্ষেমেণ যাহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တတး သ တာံ ဇဂါဒ ဟေ ကနျေ သုသ္ထိရာ ဘဝ, တဝ ဝိၑွာသသ္တွာံ သွသ္ထာမ် အကာရ္ၐီတ် တွံ က္ၐေမေဏ ယာဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tataH sa tAM jagAda hE kanyE susthirA bhava, tava vizvAsastvAM svasthAm akArSIt tvaM kSEmENa yAhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:48
15 अन्तरसन्दर्भाः  

pratyāśāñca kariṣyanti tannāmni bhinnadeśajāḥ|


tataḥ paraṁ yīśustaṁ śatasenāpatiṁ jagāda, yāhi, tava pratītyanusārato maṅgalaṁ bhūyāt; tadā tasminneva daṇḍe tadīyadāso nirāmayo babhūva|


tataḥ katipayā janā ekaṁ pakṣāghātinaṁ svaṭṭopari śāyayitvā tatsamīpam ānayan; tato yīśusteṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, he putra, susthiro bhava, tava kaluṣasya marṣaṇaṁ jātam|


tato yīśurvadanaṁ parāvarttya tāṁ jagāda, he kanye, tvaṁ susthirā bhava, tava viśvāsastvāṁ svasthāmakārṣīt| etadvākye gaditaeva sā yoṣit svasthābhūt|


tadānīṁ yīśustāṁ gaditavān, he kanye tava pratītistvām arogāmakarot tvaṁ kṣemeṇa vraja svarogānmuktā ca tiṣṭha|


tadā sa tamuvāca, tvamutthāya yāhi viśvāsaste tvāṁ svasthaṁ kṛtavān|


tadā yīśuruvāca, dṛṣṭiśaktiṁ gṛhāṇa tava pratyayastvāṁ svasthaṁ kṛtavān|


kintu sa tāṁ nārīṁ jagāda, tava viśvāsastvāṁ paryyatrāsta tvaṁ kṣemeṇa vraja|


tadā sā nārī svayaṁ na gupteti viditvā kampamānā satī tasya sammukhe papāta; yena nimittena taṁ pasparśa sparśamātrācca yena prakāreṇa svasthābhavat tat sarvvaṁ tasya sākṣādācakhyau|


etasmin samaye paulastamprati dṛṣṭiṁ kṛtvā tasya svāsthye viśvāsaṁ viditvā proccaiḥ kathitavān


yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyatheti sarvvaśaktimatā parameśvareṇoktaṁ|


yato 'smākaṁ samīpe yadvat tadvat teṣāṁ samīpe'pi susaṁvādaḥ pracārito 'bhavat kintu taiḥ śrutaṁ vākyaṁ tān prati niṣphalam abhavat, yataste śrotāro viśvāsena sārddhaṁ tannāmiśrayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्