Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 tadā yasyāḥ sapta bhūtā niragacchan sā magdalīnīti vikhyātā mariyam herodrājasya gṛhādhipateḥ hoṣe rbhāryyā yohanā śūśānā

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तदा यस्याः सप्त भूता निरगच्छन् सा मग्दलीनीति विख्याता मरियम् हेरोद्राजस्य गृहाधिपतेः होषे र्भार्य्या योहना शूशाना

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তদা যস্যাঃ সপ্ত ভূতা নিৰগচ্ছন্ সা মগ্দলীনীতি ৱিখ্যাতা মৰিযম্ হেৰোদ্ৰাজস্য গৃহাধিপতেঃ হোষে ৰ্ভাৰ্য্যা যোহনা শূশানা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তদা যস্যাঃ সপ্ত ভূতা নিরগচ্ছন্ সা মগ্দলীনীতি ৱিখ্যাতা মরিযম্ হেরোদ্রাজস্য গৃহাধিপতেঃ হোষে র্ভার্য্যা যোহনা শূশানা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဒါ ယသျား သပ္တ ဘူတာ နိရဂစ္ဆန် သာ မဂ္ဒလီနီတိ ဝိချာတာ မရိယမ် ဟေရောဒြာဇသျ ဂၖဟာဓိပတေး ဟောၐေ ရ္ဘာရျျာ ယောဟနာ ၑူၑာနာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tadA yasyAH sapta bhUtA niragacchan sA magdalInIti vikhyAtA mariyam hErOdrAjasya gRhAdhipatEH hOSE rbhAryyA yOhanA zUzAnA

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:2
11 अन्तरसन्दर्भाः  

tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|


atha viśrāmavāre gate magdalīnī mariyam yākūbamātā mariyam śālomī cemāstaṁ marddayituṁ sugandhidravyāṇi krītvā


aparaṁ yīśuḥ saptāhaprathamadine pratyūṣe śmaśānādutthāya yasyāḥ saptabhūtāstyājitāstasyai magdalīnīmariyame prathamaṁ darśanaṁ dadau|


tato loाkāraṇyamadhye bahustriyo rudatyo vilapantyaśca yīśoḥ paścād yayuḥ|


yīśo rjñātayo yā yā yoṣitaśca gālīlastena sārddhamāyātāstā api dūre sthitvā tat sarvvaṁ dadṛśuḥ|


aparaṁ yīśunā sārddhaṁ gālīla āgatā yoṣitaḥ paścāditvā śmaśāne tatra yathā vapuḥ sthāpitaṁ tacca dṛṣṭvā


anantaraṁ yīśustaṁ papraccha tava kinnāma? sa uvāca, mama nāma bāhino yato bahavo bhūtāstamāśiśriyuḥ|


tadānīṁ yīśo rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca etāstasya kruśasya sannidhau samatiṣṭhan|


paścād ime kiyatyaḥ striyaśca yīśo rmātā mariyam tasya bhrātaraścaite sarvva ekacittībhūta satataṁ vinayena vinayena prārthayanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्