Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 ye kathāmātraṁ śṛṇvanti kintu paścād viśvasya yathā paritrāṇaṁ na prāpnuvanti tadāśayena śaitānetya hṛdayātṛ tāṁ kathām apaharati ta eva mārgapārśvasthabhūmisvarūpāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ये कथामात्रं शृण्वन्ति किन्तु पश्चाद् विश्वस्य यथा परित्राणं न प्राप्नुवन्ति तदाशयेन शैतानेत्य हृदयातृ तां कथाम् अपहरति त एव मार्गपार्श्वस्थभूमिस्वरूपाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যে কথামাত্ৰং শৃণ্ৱন্তি কিন্তু পশ্চাদ্ ৱিশ্ৱস্য যথা পৰিত্ৰাণং ন প্ৰাপ্নুৱন্তি তদাশযেন শৈতানেত্য হৃদযাতৃ তাং কথাম্ অপহৰতি ত এৱ মাৰ্গপাৰ্শ্ৱস্থভূমিস্ৱৰূপাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যে কথামাত্রং শৃণ্ৱন্তি কিন্তু পশ্চাদ্ ৱিশ্ৱস্য যথা পরিত্রাণং ন প্রাপ্নুৱন্তি তদাশযেন শৈতানেত্য হৃদযাতৃ তাং কথাম্ অপহরতি ত এৱ মার্গপার্শ্ৱস্থভূমিস্ৱরূপাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယေ ကထာမာတြံ ၑၖဏွန္တိ ကိန္တု ပၑ္စာဒ် ဝိၑွသျ ယထာ ပရိတြာဏံ န ပြာပ္နုဝန္တိ တဒါၑယေန ၑဲတာနေတျ ဟၖဒယာတၖ တာံ ကထာမ် အပဟရတိ တ ဧဝ မာရ္ဂပါရ္ၑွသ္ထဘူမိသွရူပါး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yE kathAmAtraM zRNvanti kintu pazcAd vizvasya yathA paritrANaM na prApnuvanti tadAzayEna zaitAnEtya hRdayAtR tAM kathAm apaharati ta Eva mArgapArzvasthabhUmisvarUpAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:12
13 अन्तरसन्दर्भाः  

mārgapārśve bījānyuptāni tasyārtha eṣaḥ, yadā kaścit rājyasya kathāṁ niśamya na budhyate, tadā pāpātmāgatya tadīyamanasa uptāṁ kathāṁ haran nayati|


tasya vapanakāle katipayabījeṣu mārgapārśve patiteṣu vihagāstāni bhakṣitavantaḥ|


tatra ye ye lokā vākyaṁ śṛṇvanti, kintu śrutamātrāt śaitān śīghramāgatya teṣāṁ manaḥsūptāni tāni vākyarūpāṇi bījānyapanayati taeva uptabījamārgapārśvesvarūpāḥ|


dṛṣṭāntasyāsyābhiprāyaḥ, īśvarīyakathā bījasvarūpā|


ye kathaṁ śrutvā sānandaṁ gṛhlanti kintvabaddhamūlatvāt svalpakālamātraṁ pratītya parīkṣākāle bhraśyanti taeva pāṣāṇabhūmisvarūpāḥ|


tato vapanakāle katipayāni bījāni mārgapārśve petuḥ, tatastāni padatalai rdalitāni pakṣibhi rbhakṣitāni ca|


aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्