Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:38 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

38 dānānidatta tasmād yūyaṁ dānāni prāpsyatha, varañca lokāḥ parimāṇapātraṁ pradalayya sañcālya proñcālya paripūryya yuṣmākaṁ kroḍeṣu samarpayiṣyanti; yūyaṁ yena parimāṇena parimātha tenaiva parimāṇena yuṣmatkṛte parimāsyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 दानानिदत्त तस्माद् यूयं दानानि प्राप्स्यथ, वरञ्च लोकाः परिमाणपात्रं प्रदलय्य सञ्चाल्य प्रोञ्चाल्य परिपूर्य्य युष्माकं क्रोडेषु समर्पयिष्यन्ति; यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मत्कृते परिमास्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 দানানিদত্ত তস্মাদ্ যূযং দানানি প্ৰাপ্স্যথ, ৱৰঞ্চ লোকাঃ পৰিমাণপাত্ৰং প্ৰদলয্য সঞ্চাল্য প্ৰোঞ্চাল্য পৰিপূৰ্য্য যুষ্মাকং ক্ৰোডেষু সমৰ্পযিষ্যন্তি; যূযং যেন পৰিমাণেন পৰিমাথ তেনৈৱ পৰিমাণেন যুষ্মৎকৃতে পৰিমাস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 দানানিদত্ত তস্মাদ্ যূযং দানানি প্রাপ্স্যথ, ৱরঞ্চ লোকাঃ পরিমাণপাত্রং প্রদলয্য সঞ্চাল্য প্রোঞ্চাল্য পরিপূর্য্য যুষ্মাকং ক্রোডেষু সমর্পযিষ্যন্তি; যূযং যেন পরিমাণেন পরিমাথ তেনৈৱ পরিমাণেন যুষ্মৎকৃতে পরিমাস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ဒါနာနိဒတ္တ တသ္မာဒ် ယူယံ ဒါနာနိ ပြာပ္သျထ, ဝရဉ္စ လောကား ပရိမာဏပါတြံ ပြဒလယျ သဉ္စာလျ ပြောဉ္စာလျ ပရိပူရျျ ယုၐ္မာကံ ကြောဍေၐု သမရ္ပယိၐျန္တိ; ယူယံ ယေန ပရိမာဏေန ပရိမာထ တေနဲဝ ပရိမာဏေန ယုၐ္မတ္ကၖတေ ပရိမာသျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 dAnAnidatta tasmAd yUyaM dAnAni prApsyatha, varanjca lOkAH parimANapAtraM pradalayya sanjcAlya prOnjcAlya paripUryya yuSmAkaM krOPESu samarpayiSyanti; yUyaM yEna parimANEna parimAtha tEnaiva parimANEna yuSmatkRtE parimAsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:38
29 अन्तरसन्दर्भाः  

yaśca kaścit eteṣāṁ kṣudranarāṇām yaṁ kañcanaikaṁ śiṣya iti viditvā kaṁsaikaṁ śītalasalilaṁ tasmai datte, yuṣmānahaṁ tathyaṁ vadāmi, sa kenāpi prakāreṇa phalena na vañciṣyate|


yato yādṛśena doṣeṇa yūyaṁ parān doṣiṇaḥ kurutha, tādṛśena doṣeṇa yūyamapi doṣīkṛtā bhaviṣyatha, anyañca yena parimāṇena yuṣmābhiḥ parimīyate, tenaiva parimāṇena yuṣmatkṛte parimāyiṣyate|


aparamapi kathitavān yūyaṁ yad yad vākyaṁ śṛṇutha tatra sāvadhānā bhavata, yato yūyaṁ yena parimāṇena parimātha tenaiva parimāṇena yuṣmadarthamapi parimāsyate; śrotāro yūyaṁ yuṣmabhyamadhikaṁ dāsyate|


yastvāṁ yācate tasmai dehi, yaśca tava sampattiṁ harati taṁ mā yācasva|


yo dayāṁ nācarati tasya vicāro nirddayena kāriṣyate, kintu dayā vicāram abhibhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्