Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 yadi kaścit tava kapole capeṭāghātaṁ karoti tarhi taṁ prati kapolam anyaṁ parāvarttya sammukhīkuru punaśca yadi kaścit tava gātrīyavastraṁ harati tarhi taṁ paridheyavastram api grahītuṁ mā vāraya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 यदि कश्चित् तव कपोले चपेटाघातं करोति तर्हि तं प्रति कपोलम् अन्यं परावर्त्त्य सम्मुखीकुरु पुनश्च यदि कश्चित् तव गात्रीयवस्त्रं हरति तर्हि तं परिधेयवस्त्रम् अपि ग्रहीतुं मा वारय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যদি কশ্চিৎ তৱ কপোলে চপেটাঘাতং কৰোতি তৰ্হি তং প্ৰতি কপোলম্ অন্যং পৰাৱৰ্ত্ত্য সম্মুখীকুৰু পুনশ্চ যদি কশ্চিৎ তৱ গাত্ৰীযৱস্ত্ৰং হৰতি তৰ্হি তং পৰিধেযৱস্ত্ৰম্ অপি গ্ৰহীতুং মা ৱাৰয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যদি কশ্চিৎ তৱ কপোলে চপেটাঘাতং করোতি তর্হি তং প্রতি কপোলম্ অন্যং পরাৱর্ত্ত্য সম্মুখীকুরু পুনশ্চ যদি কশ্চিৎ তৱ গাত্রীযৱস্ত্রং হরতি তর্হি তং পরিধেযৱস্ত্রম্ অপি গ্রহীতুং মা ৱারয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယဒိ ကၑ္စိတ် တဝ ကပေါလေ စပေဋာဃာတံ ကရောတိ တရှိ တံ ပြတိ ကပေါလမ် အနျံ ပရာဝရ္တ္တျ သမ္မုခီကုရု ပုနၑ္စ ယဒိ ကၑ္စိတ် တဝ ဂါတြီယဝသ္တြံ ဟရတိ တရှိ တံ ပရိဓေယဝသ္တြမ် အပိ ဂြဟီတုံ မာ ဝါရယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yadi kazcit tava kapOlE capETAghAtaM karOti tarhi taM prati kapOlam anyaM parAvarttya sammukhIkuru punazca yadi kazcit tava gAtrIyavastraM harati tarhi taM paridhEyavastram api grahItuM mA vAraya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:29
15 अन्तरसन्दर्भाः  

tato lokaistadāsye niṣṭhīvitaṁ kecit pratalamāhatya kecicca capeṭamāhatya babhāṣire,


vastreṇa tasya dṛśau baddhvā kapole capeṭāghātaṁ kṛtvā papracchuḥ, kaste kapole capeṭāghātaṁ kṛtavāna? gaṇayitvā tad vada|


yastvāṁ yācate tasmai dehi, yaśca tava sampattiṁ harati taṁ mā yācasva|


tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?


anena hanānīyanāmā mahāyājakastaṁ kapole capeṭenāhantuṁ samīpasthalokān ādiṣṭavān|


vayamadyāpi kṣudhārttāstṛṣṇārttā vastrahīnāstāḍitā āśramarahitāśca santaḥ


yūyaṁ kuto'nyāyasahanaṁ kṣatisahanaṁ vā śreyo na manyadhve?


ko'pi yadi yuṣmān dāsān karoti yadi vā yuṣmākaṁ sarvvasvaṁ grasati yadi vā yuṣmān harati yadi vātmābhimānī bhavati yadi vā yuṣmākaṁ kapolam āhanti tarhi tadapi yūyaṁ sahadhve|


yūyaṁ mama bandhanasya duḥkhena duḥkhino 'bhavata, yuṣmākam uttamā nityā ca sampattiḥ svarge vidyata iti jñātvā sānandaṁ sarvvasvasyāpaharaṇam asahadhvañca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्