Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 sarvveṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvve lokā etya taṁ spraṣṭuṁ yetire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 सर्व्वेषां स्वास्थ्यकरणप्रभावस्य प्रकाशितत्वात् सर्व्वे लोका एत्य तं स्प्रष्टुं येतिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 সৰ্ৱ্ৱেষাং স্ৱাস্থ্যকৰণপ্ৰভাৱস্য প্ৰকাশিতৎৱাৎ সৰ্ৱ্ৱে লোকা এত্য তং স্প্ৰষ্টুং যেতিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 সর্ৱ্ৱেষাং স্ৱাস্থ্যকরণপ্রভাৱস্য প্রকাশিতৎৱাৎ সর্ৱ্ৱে লোকা এত্য তং স্প্রষ্টুং যেতিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 သရွွေၐာံ သွာသ္ထျကရဏပြဘာဝသျ ပြကာၑိတတွာတ် သရွွေ လောကာ ဧတျ တံ သ္ပြၐ္ဋုံ ယေတိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 sarvvESAM svAsthyakaraNaprabhAvasya prakAzitatvAt sarvvE lOkA Etya taM spraSTuM yEtirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:19
15 अन्तरसन्दर्भाः  

aparaṁ tadīyavasanasya granthimātraṁ spraṣṭuṁ vinīya yāvanto janāstat sparśaṁ cakrire, te sarvvaeva nirāmayā babhūvuḥ|


yato'nekamanuṣyāṇāmārogyakaraṇād vyādhigrastāḥ sarvve taṁ spraṣṭuṁ parasparaṁ balena yatnavantaḥ|


atha svasmāt śakti rnirgatā yīśuretanmanasā jñātvā lokanivahaṁ prati mukhaṁ vyāvṛtya pṛṣṭavān kena madvastraṁ spṛṣṭaṁ?


tathā yatra yatra grāme yatra yatra pure yatra yatra pallyāñca tena praveśaḥ kṛtastadvartmamadhye lokāḥ pīḍitān sthāpayitvā tasya celagranthimātraṁ spraṣṭum teṣāmarthe tadanujñāṁ prārthayantaḥ yāvanto lokāḥ paspṛśustāvanta eva gadānmuktāḥ|


anantaraṁ tasmin baitsaidānagare prāpte lokā andhamekaṁ naraṁ tatsamīpamānīya taṁ spraṣṭuṁ taṁ prārthayāñcakrire|


aparañca ekadā yīśurupadiśati, etarhi gālīlyihūdāpradeśayoḥ sarvvanagarebhyo yirūśālamaśca kiyantaḥ phirūśilokā vyavasthāpakāśca samāgatya tadantike samupaviviśuḥ, tasmin kāle lokānāmārogyakāraṇāt prabhoḥ prabhāvaḥ pracakāśe|


amedhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|


yat paridheye gātramārjanavastre vā tasya dehāt pīḍitalokānām samīpam ānīte te nirāmayā jātā apavitrā bhūtāśca tebhyo bahirgatavantaḥ|


kintu yūyaṁ yenāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucito vaṁśo rājakīyo yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्