Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 tasmād upakarttum anyanausthān saṅgina āyātum iṅgitena samāhvayan tatasta āgatya matsyai rnaudvayaṁ prapūrayāmāsu ryai rnaudvayaṁ pramagnam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तस्माद् उपकर्त्तुम् अन्यनौस्थान् सङ्गिन आयातुम् इङ्गितेन समाह्वयन् ततस्त आगत्य मत्स्यै र्नौद्वयं प्रपूरयामासु र्यै र्नौद्वयं प्रमग्नम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তস্মাদ্ উপকৰ্ত্তুম্ অন্যনৌস্থান্ সঙ্গিন আযাতুম্ ইঙ্গিতেন সমাহ্ৱযন্ ততস্ত আগত্য মৎস্যৈ ৰ্নৌদ্ৱযং প্ৰপূৰযামাসু ৰ্যৈ ৰ্নৌদ্ৱযং প্ৰমগ্নম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তস্মাদ্ উপকর্ত্তুম্ অন্যনৌস্থান্ সঙ্গিন আযাতুম্ ইঙ্গিতেন সমাহ্ৱযন্ ততস্ত আগত্য মৎস্যৈ র্নৌদ্ৱযং প্রপূরযামাসু র্যৈ র্নৌদ্ৱযং প্রমগ্নম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တသ္မာဒ် ဥပကရ္တ္တုမ် အနျနော်သ္ထာန် သင်္ဂိန အာယာတုမ် ဣင်္ဂိတေန သမာဟွယန် တတသ္တ အာဂတျ မတ္သျဲ ရ္နော်ဒွယံ ပြပူရယာမာသု ရျဲ ရ္နော်ဒွယံ ပြမဂ္နမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tasmAd upakarttum anyanausthAn saggina AyAtum iggitEna samAhvayan tatasta Agatya matsyai rnaudvayaM prapUrayAmAsu ryai rnaudvayaM pramagnam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:7
9 अन्तरसन्दर्भाः  

tadā te lokān visṛjya tamavilambaṁ gṛhītvā naukayā pratasthire; aparā api nāvastayā saha sthitāḥ|


atha jāle kṣipte bahumatsyapatanād ānāyaḥ pracchinnaḥ|


tadā śimonpitarastad vilokya yīśoścaraṇayoḥ patitvā, he prabhohaṁ pāpī naro mama nikaṭād bhavān yātu, iti kathitavān|


śeṣe śaulaṁ mṛgayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyoddeśaṁ prāpya tam āntiyakhiyānagaram ānayat;


yuṣmākam ekaiko janaḥ parasya bhāraṁ vahatvanena prakāreṇa khrīṣṭasya vidhiṁ pālayata|


he mama satya sahakārin tvāmapi vinīya vadāmi etayorupakārastvayā kriyatāṁ yataste klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ teṣāṁ sarvveṣāṁ nāmāni ca jīvanapustake likhitāni vidyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्