Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 anantaraṁ levi rnijagṛhe tadarthaṁ mahābhojyaṁ cakāra, tadā taiḥ sahāneke karasañcāyinastadanyalokāśca bhoktumupaviviśuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अनन्तरं लेवि र्निजगृहे तदर्थं महाभोज्यं चकार, तदा तैः सहानेके करसञ्चायिनस्तदन्यलोकाश्च भोक्तुमुपविविशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অনন্তৰং লেৱি ৰ্নিজগৃহে তদৰ্থং মহাভোজ্যং চকাৰ, তদা তৈঃ সহানেকে কৰসঞ্চাযিনস্তদন্যলোকাশ্চ ভোক্তুমুপৱিৱিশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অনন্তরং লেৱি র্নিজগৃহে তদর্থং মহাভোজ্যং চকার, তদা তৈঃ সহানেকে করসঞ্চাযিনস্তদন্যলোকাশ্চ ভোক্তুমুপৱিৱিশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အနန္တရံ လေဝိ ရ္နိဇဂၖဟေ တဒရ္ထံ မဟာဘောဇျံ စကာရ, တဒါ တဲး သဟာနေကေ ကရသဉ္စာယိနသ္တဒနျလောကာၑ္စ ဘောက္တုမုပဝိဝိၑုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 anantaraM lEvi rnijagRhE tadarthaM mahAbhOjyaM cakAra, tadA taiH sahAnEkE karasanjcAyinastadanyalOkAzca bhOktumupavivizuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:29
9 अन्तरसन्दर्भाः  

manujasuta āgatya bhuktavān pītavāṁśca, tena lokā vadanti, paśyata eṣa bhoktā madyapātā caṇḍālapāpināṁ bandhaśca, kintu jñānino jñānavyavahāraṁ nirdoṣaṁ jānanti|


ye yuṣmāsu prema kurvvanti, yūyaṁ yadi kevalaṁ tevveva prema kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?


tataḥ paraṁ yīśau gṛhe bhoktum upaviṣṭe bahavaḥ karasaṁgrāhiṇaḥ kaluṣiṇaśca mānavā āgatya tena sākaṁ tasya śiṣyaiśca sākam upaviviśuḥ|


anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthāne samupaviṣṭaṁ mathināmānam ekaṁ manujaṁ vilokya taṁ babhāṣe, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|


anantaraṁ yīśau tasya gṛhe bhoktum upaviṣṭe bahavaḥ karamañcāyinaḥ pāpinaśca tena tacchiṣyaiśca sahopaviviśuḥ, yato bahavastatpaścādājagmuḥ|


tadā karasañcāyinaḥ pāpinaśca lokā upadeśkathāṁ śrotuṁ yīśoḥ samīpam āgacchan|


tatra tadarthaṁ rajanyāṁ bhojye kṛte marthā paryyaveṣayad iliyāsar ca tasya saṅgibhiḥ sārddhaṁ bhojanāsana upāviśat|


aparam aviśvāsilokānāṁ kenacit nimantritā yūyaṁ yadi tatra jigamiṣatha tarhi tena yad yad upasthāpyate tad yuṣmābhiḥ saṁvedasyārthaṁ kimapi na pṛṣṭvā bhujyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्