Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 tataḥ pustakaṁ badvvā paricārakasya haste samarpya cāsane samupaviṣṭaḥ, tato bhajanagṛhe yāvanto lokā āsan te sarvve'nanyadṛṣṭyā taṁ vilulokire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ततः पुस्तकं बद्व्वा परिचारकस्य हस्ते समर्प्य चासने समुपविष्टः, ततो भजनगृहे यावन्तो लोका आसन् ते सर्व्वेऽनन्यदृष्ट्या तं विलुलोकिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততঃ পুস্তকং বদ্ৱ্ৱা পৰিচাৰকস্য হস্তে সমৰ্প্য চাসনে সমুপৱিষ্টঃ, ততো ভজনগৃহে যাৱন্তো লোকা আসন্ তে সৰ্ৱ্ৱেঽনন্যদৃষ্ট্যা তং ৱিলুলোকিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততঃ পুস্তকং বদ্ৱ্ৱা পরিচারকস্য হস্তে সমর্প্য চাসনে সমুপৱিষ্টঃ, ততো ভজনগৃহে যাৱন্তো লোকা আসন্ তে সর্ৱ্ৱেঽনন্যদৃষ্ট্যা তং ৱিলুলোকিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတး ပုသ္တကံ ဗဒွွာ ပရိစာရကသျ ဟသ္တေ သမရ္ပျ စာသနေ သမုပဝိၐ္ဋး, တတော ဘဇနဂၖဟေ ယာဝန္တော လောကာ အာသန် တေ သရွွေ'နနျဒၖၐ္ဋျာ တံ ဝိလုလောကိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tataH pustakaM badvvA paricArakasya hastE samarpya cAsanE samupaviSTaH, tatO bhajanagRhE yAvantO lOkA Asan tE sarvvE'nanyadRSTyA taM vilulOkirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:20
13 अन्तरसन्दर्भाः  

tadānīṁ yīśu rjananivahaṁ jagāda, yūyaṁ khaḍgayaṣṭīn ādāya māṁ kiṁ cauraṁ dharttumāyātāḥ? ahaṁ pratyahaṁ yuṣmābhiḥ sākamupaviśya samupādiśaṁ, tadā māṁ nādharata;


svārthaṁ śaile yat śmaśānaṁ cakhāna, tanmadhye tatkāyaṁ nidhāya tasya dvāri vṛhatpāṣāṇaṁ dadau|


kintu tadupadeśe sarvve lokā niviṣṭacittāḥ sthitāstasmāt te tatkarttuṁ nāvakāśaṁ prāpuḥ|


tato yiśayiyabhaviṣyadvādinaḥ pustake tasya karadatte sati sa tat pustakaṁ vistāryya yatra vakṣyamāṇāni vacanāni santi tat sthānaṁ prāpya papāṭha|


anantaram adyaitāni sarvvāṇi likhitavacanāni yuṣmākaṁ madhye siddhāni sa imāṁ kathāṁ tebhyaḥ kathayitumārebhe|


tatastayordvayo rmadhye śimono nāvamāruhya tīrāt kiñciddūraṁ yātuṁ tasmin vinayaṁ kṛtvā naukāyāmupaviśya lokān propadiṣṭavān|


tataḥ sarvveṣu lokeṣu tasya samīpa āgateṣu sa upaviśya tān upadeṣṭum ārabhata|


viśrāmavāre nagarād bahi rgatvā nadītaṭe yatra prārthanācāra āsīt tatropaviśya samāgatā nārīḥ prati kathāṁ prācārayāma|


tad dṛṣṭvā pitarastebhyo'kathayat, he isrāyelīyalokā yūyaṁ kuto 'nenāścaryyaṁ manyadhve? āvāṁ nijaśaktyā yadvā nijapuṇyena khañjamanuṣyamenaṁ gamitavantāviti cintayitvā āvāṁ prati kuto'nanyadṛṣṭiṁ kurutha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्