Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 aparañca tarumūle'dhunāpi paraśuḥ saṁlagnosti yastaruruttamaṁ phalaṁ na phalati sa chidyate'gnau nikṣipyate ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरञ्च तरुमूलेऽधुनापि परशुः संलग्नोस्ति यस्तरुरुत्तमं फलं न फलति स छिद्यतेऽग्नौ निक्षिप्यते च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰঞ্চ তৰুমূলেঽধুনাপি পৰশুঃ সংলগ্নোস্তি যস্তৰুৰুত্তমং ফলং ন ফলতি স ছিদ্যতেঽগ্নৌ নিক্ষিপ্যতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরঞ্চ তরুমূলেঽধুনাপি পরশুঃ সংলগ্নোস্তি যস্তরুরুত্তমং ফলং ন ফলতি স ছিদ্যতেঽগ্নৌ নিক্ষিপ্যতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရဉ္စ တရုမူလေ'ဓုနာပိ ပရၑုး သံလဂ္နောသ္တိ ယသ္တရုရုတ္တမံ ဖလံ န ဖလတိ သ ဆိဒျတေ'ဂ္နော် နိက္ၐိပျတေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparanjca tarumUlE'dhunApi parazuH saMlagnOsti yastaruruttamaM phalaM na phalati sa chidyatE'gnau nikSipyatE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:9
14 अन्तरसन्दर्भाः  

aparaṁ pādapānāṁ mūle kuṭhāra idānīmapi lagan āste, tasmād yasmin pādape uttamaṁ phalaṁ na bhavati, sa kṛtto madhye'gniṁ nikṣepsyate|


aparaṁ ye ye pādapā adhamaphalāni janayanti, te kṛttā vahnau kṣipyante|


anantaraṁ sa imāṁ dṛṣṭāntakathāmakathayad eko jano drākṣākṣetramadhya ekamuḍumbaravṛkṣaṁ ropitavān| paścāt sa āgatya tasmin phalāni gaveṣayāmāsa,


kintu phalāprāpteḥ kāraṇād udyānakāraṁ bhṛtyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya etasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnomi tarurayaṁ kuto vṛthā sthānaṁ vyāpya tiṣṭhati? enaṁ chindhi|


tataḥ phalituṁ śaknoti yadi na phalati tarhi paścāt chetsyasi|


yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākheva bahi rnikṣipyate lokāśca tā āhṛtya vahnau nikṣipya dāhayanti|


yaḥ kaścit mūsaso vyavasthām avamanyate sa dayāṁ vinā dvayostisṛṇāṁ vā sākṣiṇāṁ pramāṇena hanyate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्