Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:46 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

46 khrīṣṭenetthaṁ mṛtiyātanā bhoktavyā tṛtīyadine ca śmaśānādutthātavyañceti lipirasti;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

46 ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्यञ्चेति लिपिरस्ति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 খ্ৰীষ্টেনেত্থং মৃতিযাতনা ভোক্তৱ্যা তৃতীযদিনে চ শ্মশানাদুত্থাতৱ্যঞ্চেতি লিপিৰস্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 খ্রীষ্টেনেত্থং মৃতিযাতনা ভোক্তৱ্যা তৃতীযদিনে চ শ্মশানাদুত্থাতৱ্যঞ্চেতি লিপিরস্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 ခြီၐ္ဋေနေတ္ထံ မၖတိယာတနာ ဘောက္တဝျာ တၖတီယဒိနေ စ ၑ္မၑာနာဒုတ္ထာတဝျဉ္စေတိ လိပိရသ္တိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 khrISTEnEtthaM mRtiyAtanA bhOktavyA tRtIyadinE ca zmazAnAdutthAtavyanjcEti lipirasti;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:46
11 अन्तरसन्दर्भाः  

manujasutamadhi yādṛśaṁ likhitamāste, tadanurūpā tadgati rbhaviṣyati; kintu yena puṁsā sa parakareṣu samarpayiṣyate, hā hā cet sa nājaniṣyata, tadā tasya kṣemamabhaviṣyat|


kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ grantheṣu gītapustake ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyante yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadetadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|


pāpināṁ kareṣu samarpitena kruśe hatena ca manuṣyaputreṇa tṛtīyadivase śmaśānādutthātavyam iti kathāṁ sa galīli tiṣṭhan yuṣmabhyaṁ kathitavān tāṁ smarata|


yataḥ śmaśānāt sa utthāpayitavya etasya dharmmapustakavacanasya bhāvaṁ te tadā voddhuṁ nāśankuvan|


phalataḥ khrīṣṭena duḥkhabhogaḥ karttavyaḥ śmaśānadutthānañca karttavyaṁ yuṣmākaṁ sannidhau yasya yīśoḥ prastāvaṁ karomi sa īśvareṇābhiṣiktaḥ sa etāḥ kathāḥ prakāśya pramāṇaṁ datvā sthirīkṛtavān|


tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknoti, yena trāṇaṁ prāpyeta bhūmaṇḍalasyalokānāṁ madhye tādṛśaṁ kimapi nāma nāsti|


asmākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro dhanyaḥ, yataḥ sa svakīyabahukṛpāto mṛtagaṇamadhyād yīśukhrīṣṭasyotthānena jīvanapratyāśārtham arthato


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्