Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:32 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

32 tadā te hantuṁ dvāvaparādhinau tena sārddhaṁ ninyuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तदा ते हन्तुं द्वावपराधिनौ तेन सार्द्धं निन्युः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদা তে হন্তুং দ্ৱাৱপৰাধিনৌ তেন সাৰ্দ্ধং নিন্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদা তে হন্তুং দ্ৱাৱপরাধিনৌ তেন সার্দ্ধং নিন্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါ တေ ဟန္တုံ ဒွါဝပရာဓိနော် တေန သာရ္ဒ္ဓံ နိနျုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadA tE hantuM dvAvaparAdhinau tEna sArddhaM ninyuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:32
8 अन्तरसन्दर्भाः  

tatastasya vāme dakṣiṇe ca dvau cairau tena sākaṁ kruśena vividhuḥ|


tasya vāmadakṣiṇayo rdvau caurau kruśayo rvividhāte|


yato yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yato mama sambandhīyaṁ sarvvaṁ setsyati|


yataḥ satejasi śākhini cedetad ghaṭate tarhi śuṣkaśākhini kiṁ na ghaṭiṣyate?


tataste madhyasthāne taṁ tasyobhayapārśve dvāvaparau kruśe'vidhan|


tatsusaṁvādakāraṇād ahaṁ duṣkarmmeva bandhanadaśāparyyantaṁ kleśaṁ bhuñje kintvīśvarasya vākyam abaddhaṁ tiṣṭhati|


yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्