Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 rājadrohavadhayoraparādhena kārāsthaṁ yaṁ janaṁ te yayācire taṁ mocayitvā yīśuṁ teṣāmicchāyāṁ samārpayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 राजद्रोहवधयोरपराधेन कारास्थं यं जनं ते ययाचिरे तं मोचयित्वा यीशुं तेषामिच्छायां समार्पयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 ৰাজদ্ৰোহৱধযোৰপৰাধেন কাৰাস্থং যং জনং তে যযাচিৰে তং মোচযিৎৱা যীশুং তেষামিচ্ছাযাং সমাৰ্পযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 রাজদ্রোহৱধযোরপরাধেন কারাস্থং যং জনং তে যযাচিরে তং মোচযিৎৱা যীশুং তেষামিচ্ছাযাং সমার্পযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ရာဇဒြောဟဝဓယောရပရာဓေန ကာရာသ္ထံ ယံ ဇနံ တေ ယယာစိရေ တံ မောစယိတွာ ယီၑုံ တေၐာမိစ္ဆာယာံ သမာရ္ပယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 rAjadrOhavadhayOraparAdhEna kArAsthaM yaM janaM tE yayAcirE taM mOcayitvA yIzuM tESAmicchAyAM samArpayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:25
12 अन्तरसन्दर्भाः  

tataḥ sa teṣāṁ samīpe barabbāṁ mocayāmāsa yīśuntu kaṣābhirāhatya kruśena vedhituṁ samarpayāmāsa|


tadā pīlātaḥ sarvvāllokān toṣayitumicchan barabbāṁ mocayitvā yīśuṁ kaśābhiḥ prahṛtya kruśe veddhuṁ taṁ samarpayāmbabhūva|


svamabhiṣiktaṁ rājānaṁ vadantaṁ kaimararājāya karadānaṁ niṣedhantaṁ rājyaviparyyayaṁ kurttuṁ pravarttamānam ena prāptā vayaṁ|


tataḥ pradhānayājakādīnāṁ kalarave prabale sati teṣāṁ prārthanārūpaṁ karttuṁ pīlāta ādideśa|


atha te yīśuṁ gṛhītvā yānti, etarhi grāmādāgataṁ śimonanāmānaṁ kurīṇīyaṁ janaṁ dhṛtvā yīśoḥ paścānnetuṁ tasya skandhe kruśamarpayāmāsuḥ|


tataste punaḥ sāhamino bhūtvāvadan, eṣa gālīla etatsthānaparyyante sarvvasmin yihūdādeśe sarvvāllokānupadiśya kupravṛttiṁ grāhītavān|


tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|


tataḥ pīlāto yīśuṁ kruśe vedhituṁ teṣāṁ hasteṣu samārpayat, tataste taṁ dhṛtvā nītavantaḥ|


kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkṛtya hatyākāriṇamekaṁ svebhyo dātum ayācadhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्