Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 svamabhiṣiktaṁ rājānaṁ vadantaṁ kaimararājāya karadānaṁ niṣedhantaṁ rājyaviparyyayaṁ kurttuṁ pravarttamānam ena prāptā vayaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स्वमभिषिक्तं राजानं वदन्तं कैमरराजाय करदानं निषेधन्तं राज्यविपर्य्ययं कुर्त्तुं प्रवर्त्तमानम् एन प्राप्ता वयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স্ৱমভিষিক্তং ৰাজানং ৱদন্তং কৈমৰৰাজায কৰদানং নিষেধন্তং ৰাজ্যৱিপৰ্য্যযং কুৰ্ত্তুং প্ৰৱৰ্ত্তমানম্ এন প্ৰাপ্তা ৱযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স্ৱমভিষিক্তং রাজানং ৱদন্তং কৈমররাজায করদানং নিষেধন্তং রাজ্যৱিপর্য্যযং কুর্ত্তুং প্রৱর্ত্তমানম্ এন প্রাপ্তা ৱযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သွမဘိၐိက္တံ ရာဇာနံ ဝဒန္တံ ကဲမရရာဇာယ ကရဒါနံ နိၐေဓန္တံ ရာဇျဝိပရျျယံ ကုရ္တ္တုံ ပြဝရ္တ္တမာနမ် ဧန ပြာပ္တာ ဝယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 svamabhiSiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niSEdhantaM rAjyaviparyyayaM kurttuM pravarttamAnam Ena prAptA vayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:2
33 अन्तरसन्दर्भाः  

tathāpi yathāsmābhisteṣāmantarāyo na janyate, tatkṛte jaladhestīraṁ gatvā vaḍiśaṁ kṣipa, tenādau yo mīna utthāsyati, taṁ ghṛtvā tanmukhe mocite tolakaikaṁ rūpyaṁ prāpsyasi, tad gṛhītvā tava mama ca kṛte tebhyo dehi|


tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta|


anantaraṁ yīśau tadadhipateḥ sammukha upatiṣṭhati sa taṁ papraccha, tvaṁ kiṁ yihūdīyānāṁ rājā? tadā yīśustamavadat, tvaṁ satyamuktavān|


tadā yīśuravadat tarhi kaisarasya dravyāṇi kaisarāya datta, īśvarasya dravyāṇi tu īśvarāya datta; tataste vismayaṁ menire|


tadā pīlātastaṁ pṛṣṭavān tvaṁ kiṁ yihūdīyalokānāṁ rājā? tataḥ sa pratyuktavān satyaṁ vadasi|


rājyaviparyyayakārakoyam ityuktvā manuṣyamenaṁ mama nikaṭamānaiṣṭa kintu paśyata yuṣmākaṁ samakṣam asya vicāraṁ kṛtvāpi proktāpavādānurūpeṇāsya kopyaparādhaḥ sapramāṇo na jātaḥ,


tataste punaḥ sāhamino bhūtvāvadan, eṣa gālīla etatsthānaparyyante sarvvasmin yihūdādeśe sarvvāllokānupadiśya kupravṛttiṁ grāhītavān|


aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?


tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|


tadārabhya pīlātastaṁ mocayituṁ ceṣṭitavān kintu yihūdīyā ruvanto vyāharan yadīmaṁ mānavaṁ tyajasi tarhi tvaṁ kaisarasya mitraṁ na bhavasi, yo janaḥ svaṁ rājānaṁ vakti saeva kaimarasya viruddhāṁ kathāṁ kathayati|


idānīṁ yasmin yasmin mām apavadante tasya kimapi pramāṇaṁ dātuṁ na śaknuvanti|


eṣa mahāmārīsvarūpo nāsaratīyamatagrāhisaṁghātasya mukhyo bhūtvā sarvvadeśeṣu sarvveṣāṁ yihūdīyānāṁ rājadrohācaraṇapravṛttiṁ janayatītyasmābhi rniścitaṁ|


asmāt karagrāhiṇe karaṁ datta, tathā śulkagrāhiṇe śulkaṁ datta, aparaṁ yasmād bhetavyaṁ tasmād bibhīta, yaśca samādaraṇīyastaṁ samādriyadhvam; itthaṁ yasya yat prāpyaṁ tat tasmai datta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्