Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 rājyaviparyyayakārakoyam ityuktvā manuṣyamenaṁ mama nikaṭamānaiṣṭa kintu paśyata yuṣmākaṁ samakṣam asya vicāraṁ kṛtvāpi proktāpavādānurūpeṇāsya kopyaparādhaḥ sapramāṇo na jātaḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 राज्यविपर्य्ययकारकोयम् इत्युक्त्वा मनुष्यमेनं मम निकटमानैष्ट किन्तु पश्यत युष्माकं समक्षम् अस्य विचारं कृत्वापि प्रोक्तापवादानुरूपेणास्य कोप्यपराधः सप्रमाणो न जातः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ৰাজ্যৱিপৰ্য্যযকাৰকোযম্ ইত্যুক্ত্ৱা মনুষ্যমেনং মম নিকটমানৈষ্ট কিন্তু পশ্যত যুষ্মাকং সমক্ষম্ অস্য ৱিচাৰং কৃৎৱাপি প্ৰোক্তাপৱাদানুৰূপেণাস্য কোপ্যপৰাধঃ সপ্ৰমাণো ন জাতঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 রাজ্যৱিপর্য্যযকারকোযম্ ইত্যুক্ত্ৱা মনুষ্যমেনং মম নিকটমানৈষ্ট কিন্তু পশ্যত যুষ্মাকং সমক্ষম্ অস্য ৱিচারং কৃৎৱাপি প্রোক্তাপৱাদানুরূপেণাস্য কোপ্যপরাধঃ সপ্রমাণো ন জাতঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ရာဇျဝိပရျျယကာရကောယမ် ဣတျုက္တွာ မနုၐျမေနံ မမ နိကဋမာနဲၐ္ဋ ကိန္တု ပၑျတ ယုၐ္မာကံ သမက္ၐမ် အသျ ဝိစာရံ ကၖတွာပိ ပြောက္တာပဝါဒါနုရူပေဏာသျ ကောပျပရာဓး သပြမာဏော န ဇာတး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 rAjyaviparyyayakArakOyam ityuktvA manuSyamEnaM mama nikaTamAnaiSTa kintu pazyata yuSmAkaM samakSam asya vicAraM kRtvApi prOktApavAdAnurUpENAsya kOpyaparAdhaH sapramANO na jAtaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:14
10 अन्तरसन्दर्भाः  

aparaṁ vicārāsanopaveśanakāle pīlātasya patnī bhṛtyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkṛte'dyāhaṁ svapne prabhūtakaṣṭamalabhe|


tadā nijavākyamagrāhyamabhūt, kalahaścāpyabhūt, pīlāta iti vilokya lokānāṁ samakṣaṁ toyamādāya karau prakṣālyāvocat, etasya dhārmmikamanuṣyasya śoṇitapāte nirdoṣo'haṁ, yuṣmābhireva tad budhyatāṁ|


etannirāgonaraprāṇaparakarārpaṇāt kaluṣaṁ kṛtavānahaṁ| tadā ta uditavantaḥ, tenāsmākaṁ kiṁ? tvayā tad budhyatām|


yīśurakṣaṇāya niyuktaḥ śatasenāpatistatsaṅginaśca tādṛśīṁ bhūkampādighaṭanāṁ dṛṣṭvā bhītā avadan, eṣa īśvaraputro bhavati|


prāṇahananasya kamapi hetum aprāpyāpi pīlātasya nikaṭe tasya vadhaṁ prārthayanta|


tatrasthā lokāḥ thiṣalanīkīsthalokebhyo mahātmāna āsan yata itthaṁ bhavati na veti jñātuṁ dine dine dharmmagranthasyālocanāṁ kṛtvā svairaṁ kathām agṛhlan|


aparam asmākaṁ tādṛśamahāyājakasya prayojanamāsīd yaḥ pavitro 'hiṁsako niṣkalaṅkaḥ pāpibhyo bhinnaḥ svargādapyuccīkṛtaśca syāt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्