Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:70 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

70 tataste papracchuḥ, rtiha tvamīśvarasya putraḥ? sa kathayāmāsa, yūyaṁ yathārthaṁ vadatha sa evāhaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

70 ततस्ते पप्रच्छुः, र्तिह त्वमीश्वरस्य पुत्रः? स कथयामास, यूयं यथार्थं वदथ स एवाहं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

70 ততস্তে পপ্ৰচ্ছুঃ, ৰ্তিহ ৎৱমীশ্ৱৰস্য পুত্ৰঃ? স কথযামাস, যূযং যথাৰ্থং ৱদথ স এৱাহং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

70 ততস্তে পপ্রচ্ছুঃ, র্তিহ ৎৱমীশ্ৱরস্য পুত্রঃ? স কথযামাস, যূযং যথার্থং ৱদথ স এৱাহং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

70 တတသ္တေ ပပြစ္ဆုး, ရ္တိဟ တွမီၑွရသျ ပုတြး? သ ကထယာမာသ, ယူယံ ယထာရ္ထံ ဝဒထ သ ဧဝါဟံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

70 tatastE papracchuH, rtiha tvamIzvarasya putraH? sa kathayAmAsa, yUyaM yathArthaM vadatha sa EvAhaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:70
20 अन्तरसन्दर्भाः  

tadā yihūdānāmā yo janastaṁ parakareṣu samarpayiṣyati, sa uktavān, he guro, sa kimahaṁ? tataḥ sa pratyuktavān, tvayā satyaṁ gaditam|


yīśuḥ pratyavadat, tvaṁ satyamuktavān; ahaṁ yuṣmān tathyaṁ vadāmi, itaḥparaṁ manujasutaṁ sarvvaśaktimato dakṣiṇapārśve sthātuṁ gagaṇasthaṁ jaladharānāruhyāyāntaṁ vīkṣadhve|


anantaraṁ yīśau tadadhipateḥ sammukha upatiṣṭhati sa taṁ papraccha, tvaṁ kiṁ yihūdīyānāṁ rājā? tadā yīśustamavadat, tvaṁ satyamuktavān|


sa īśvare pratyāśāmakarot, yadīśvarastasmin santuṣṭastarhīdānīmeva tamavet, yataḥ sa uktavān ahamīśvarasutaḥ|


yīśurakṣaṇāya niyuktaḥ śatasenāpatistatsaṅginaśca tādṛśīṁ bhūkampādighaṭanāṁ dṛṣṭvā bhītā avadan, eṣa īśvaraputro bhavati|


aparam eṣa mama priyaḥ putra etasminneva mama mahāsantoṣa etādṛśī vyomajā vāg babhūva|


tadānīṁ parīkṣitā tatsamīpam āgatya vyāhṛtavān, yadi tvamīśvarātmajo bhavestarhyājñayā pāṣāṇānetān pūpān vidhehi|


tadā yīśustaṁ provāca bhavāmyaham yūyañca sarvvaśaktimato dakṣīṇapārśve samupaviśantaṁ megha māruhya samāyāntañca manuṣyaputraṁ sandrakṣyatha|


tadā pīlātastaṁ pṛṣṭavān tvaṁ kiṁ yihūdīyalokānāṁ rājā? tataḥ sa pratyuktavān satyaṁ vadasi|


tadā te sarvve kathayāmāsuḥ, rtiha sākṣye'nsasmin asmākaṁ kiṁ prayojanaṁ? asya svamukhādeva sākṣyaṁ prāptam|


tadā pīlātastaṁ pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā? sa pratyuvāca tvaṁ satyamuktavān|


tato bhūtā bahubhyo nirgatya cītśabdaṁ kṛtvā ca babhāṣire tvamīśvarasya putro'bhiṣiktatrātā; kintu sobhiṣiktatrāteti te vividuretasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣedha|


avastannirīkṣyāyam īśvarasya tanaya iti pramāṇaṁ dadāmi|


nithanel acakathat, he guro bhavān nitāntam īśvarasya putrosi, bhavān isrāyelvaṁśasya rājā|


tarhyāham īśvarasya putra iti vākyasya kathanāt yūyaṁ pitrābhiṣiktaṁ jagati preritañca pumāṁsaṁ katham īśvaranindakaṁ vādaya?


tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|


yihūdīyāḥ pratyavadan asmākaṁ yā vyavasthāste tadanusāreṇāsya prāṇahananam ucitaṁ yatoyaṁ svam īśvarasya putramavadat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्