Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:37 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

37 yato yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yato mama sambandhīyaṁ sarvvaṁ setsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 यतो युष्मानहं वदामि, अपराधिजनैः सार्द्धं गणितः स भविष्यति। इदं यच्छास्त्रीयं वचनं लिखितमस्ति तन्मयि फलिष्यति यतो मम सम्बन्धीयं सर्व्वं सेत्स्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 যতো যুষ্মানহং ৱদামি, অপৰাধিজনৈঃ সাৰ্দ্ধং গণিতঃ স ভৱিষ্যতি| ইদং যচ্ছাস্ত্ৰীযং ৱচনং লিখিতমস্তি তন্মযি ফলিষ্যতি যতো মম সম্বন্ধীযং সৰ্ৱ্ৱং সেৎস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 যতো যুষ্মানহং ৱদামি, অপরাধিজনৈঃ সার্দ্ধং গণিতঃ স ভৱিষ্যতি| ইদং যচ্ছাস্ত্রীযং ৱচনং লিখিতমস্তি তন্মযি ফলিষ্যতি যতো মম সম্বন্ধীযং সর্ৱ্ৱং সেৎস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ယတော ယုၐ္မာနဟံ ဝဒါမိ, အပရာဓိဇနဲး သာရ္ဒ္ဓံ ဂဏိတး သ ဘဝိၐျတိ၊ ဣဒံ ယစ္ဆာသ္တြီယံ ဝစနံ လိခိတမသ္တိ တန္မယိ ဖလိၐျတိ ယတော မမ သမ္ဗန္ဓီယံ သရွွံ သေတ္သျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 yatO yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yatO mama sambandhIyaM sarvvaM sEtsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:37
17 अन्तरसन्दर्भाः  

tasya vāmadakṣiṇayo rdvau caurau kruśayo rvividhāte|


tenaiva "aparādhijanaiḥ sārddhaṁ sa gaṇito bhaviṣyati," iti śāstroktaṁ vacanaṁ siddhamabhūta|


anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣe, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputre bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyate;


yathā nirūpitamāste tadanusāreṇā manuṣyapuुtrasya gati rbhaviṣyati kintu yastaṁ parakareṣu samarpayiṣyati tasya santāpo bhaviṣyati|


tadā sovadat kintvidānīṁ mudrāsampuṭaṁ khādyapātraṁ vā yasyāsti tena tadgrahītavyaṁ, yasya ca kṛpāṇoे nāsti tena svavastraṁ vikrīya sa kretavyaḥ|


paścād yīśuḥ samīpasthān pradhānayājakān mandirasya senāpatīn prācīnāṁśca jagāda, yūyaṁ kṛpāṇān yaṣṭīṁśca gṛhītvā māṁ kiṁ coraṁ dharttumāyātāḥ?


tadā te hantuṁ dvāvaparādhinau tena sārddhaṁ ninyuḥ|


tataḥ sa mūsāgranthamārabhya sarvvabhaviṣyadvādināṁ sarvvaśāstre svasmin likhitākhyānābhiprāyaṁ bodhayāmāsa|


tasmād yeṣām uddeśe īśvarasya kathā kathitā te yadīśvaragaṇā ucyante dharmmagranthasyāpyanyathā bhavituṁ na śakyaṁ,


tvaṁ yasya karmmaṇo bhāraṁ mahyaṁ dattavān, tat sampannaṁ kṛtvā jagatyasmin tava mahimānaṁ prākāśayaṁ|


yato vayaṁ tena yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpena saha yasya jñāteyaṁ nāsīt sa eva tenāsmākaṁ vinimayena pāpaḥ kṛtaḥ|


khrīṣṭo'smān parikrīya vyavasthāyāḥ śāpāt mocitavān yato'smākaṁ vinimayena sa svayaṁ śāpāspadamabhavat tadadhi likhitamāste, yathā, "yaḥ kaścit tarāvullambyate so'bhiśapta iti|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्