Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:32 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

32 kintu tava viśvāsasya lopo yathā na bhavati etat tvadarthaṁ prārthitaṁ mayā, tvanmanasi parivarttite ca bhrātṛṇāṁ manāṁsi sthirīkuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 किन्तु तव विश्वासस्य लोपो यथा न भवति एतत् त्वदर्थं प्रार्थितं मया, त्वन्मनसि परिवर्त्तिते च भ्रातृणां मनांसि स्थिरीकुरु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 কিন্তু তৱ ৱিশ্ৱাসস্য লোপো যথা ন ভৱতি এতৎ ৎৱদৰ্থং প্ৰাৰ্থিতং মযা, ৎৱন্মনসি পৰিৱৰ্ত্তিতে চ ভ্ৰাতৃণাং মনাংসি স্থিৰীকুৰু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 কিন্তু তৱ ৱিশ্ৱাসস্য লোপো যথা ন ভৱতি এতৎ ৎৱদর্থং প্রার্থিতং মযা, ৎৱন্মনসি পরিৱর্ত্তিতে চ ভ্রাতৃণাং মনাংসি স্থিরীকুরু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ကိန္တု တဝ ဝိၑွာသသျ လောပေါ ယထာ န ဘဝတိ ဧတတ် တွဒရ္ထံ ပြာရ္ထိတံ မယာ, တွန္မနသိ ပရိဝရ္တ္တိတေ စ ဘြာတၖဏာံ မနာံသိ သ္ထိရီကုရု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 kintu tava vizvAsasya lOpO yathA na bhavati Etat tvadarthaM prArthitaM mayA, tvanmanasi parivarttitE ca bhrAtRNAM manAMsi sthirIkuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:32
33 अन्तरसन्दर्भाः  

yuṣmānahaṁ satyaṁ bravīmi, yūyaṁ manovinimayena kṣudrabālavat na santaḥ svargarājyaṁ praveṣṭuṁ na śaknutha|


kukkuṭaravāt prāk tvaṁ māṁ trirapāhnoṣyase, yaiṣā vāg yīśunāvādi tāṁ pitaraḥ saṁsmṛtya bahiritvā khedād bhṛśaṁ cakranda|


tadānīṁ dvitīyavāraṁ kukkuṭo 'rāvīt| kukkuṭasya dvitīyaravāt pūrvvaṁ tvaṁ māṁ vāratrayam apahnoṣyasi, iti yadvākyaṁ yīśunā samuditaṁ tat tadā saṁsmṛtya pitaro roditum ārabhata|


kintu tena yathoktaṁ tathā yuṣmākamagre gālīlaṁ yāsyate tatra sa yuṣmān sākṣāt kariṣyate yūyaṁ gatvā tasya śiṣyebhyaḥ pitarāya ca vārttāmimāṁ kathayata|


ye kathaṁ śrutvā sānandaṁ gṛhlanti kintvabaddhamūlatvāt svalpakālamātraṁ pratītya parīkṣākāle bhraśyanti taeva pāṣāṇabhūmisvarūpāḥ|


kiyatkālarat param asya jagato lokā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha;ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha|


ataḥ sveṣāṁ pāpamocanārthaṁ khedaṁ kṛtvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāpteḥ samaya upasthāsyati;


ātmaputraṁ na rakṣitvā yo'smākaṁ sarvveṣāṁ kṛte taṁ pradattavān sa kiṁ tena sahāsmabhyam anyāni sarvvāṇi na dāsyati?


aparaṁ tebhyo daṇḍadānājñā vā kena kariṣyate? yo'smannimittaṁ prāṇān tyaktavān kevalaṁ tanna kintu mṛtagaṇamadhyād utthitavān, api ceśvarasya dakṣiṇe pārśve tiṣṭhan adyāpyasmākaṁ nimittaṁ prārthata evambhūto yaḥ khrīṣṭaḥ kiṁ tena?


mṛtānāṁ punarutthiti rvyatīteti vadantau keṣāñcid viśvāsam utpāṭayataśca|


anantajīvanasyāśāto jātāyā īśvarabhakte ryogyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalokai rlabhyate tadarthaṁ


yathā kaścid īśvarasyānugrahāt na patet, yathā ca tiktatāyā mūlaṁ praruhya bādhājanakaṁ na bhavet tena ca bahavo'pavitrā na bhaveyuḥ,


tato heto rye mānavāsteneśvarasya sannidhiṁ gacchanti tān sa śeṣaṁ yāvat paritrātuṁ śaknoti yatasteṣāṁ kṛte prārthanāṁ karttuṁ sa satataṁ jīvati|


panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādeśeṣu pravāsino ye vikīrṇalokāḥ


ataeva yūyaṁ manaḥkaṭibandhanaṁ kṛtvā prabuddhāḥ santo yīśukhrīṣṭasya prakāśasamaye yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|


yūyañceśvarasya śaktitaḥ śeṣakāle prakāśyaparitrāṇārthaṁ viśvāsena rakṣyadhve|


ataeva he priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|


te 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅge 'sthāsyan, kintu sarvve 'smadīyā na santyetasya prakāśa āvaśyaka āsīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्